पृष्ठम्:शङ्करविजयः.djvu/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

विषयानुक्रमणिका


पृष्ठाङ्कः
प्रथमस्सर्गः
शिवगुरोर्गुरुकुलावासकथनम् 1
शिवगुरुतद्गुर्वोस्संवादवर्णनम् 2
विद्याधिराजेन पित्रा स्व​तनयस्य शिवगुरोः स्वावासानयनम्, तन्मतिपरीक्षणञ्च 3
शिवगुरोरुद्वाहकथानुवर्णनम् 5
शिवगुरोर्गार्हस्थ्यवर्णनम् 6
शिवगुरोरपुत्रस्य विषादकथनम् 6
शिवगुरुपत्न्या शिवगुरुं प्रति पुत्रप्राप्त्यभ्युपायकथनम् 7
द्वितीयः सर्गः
उपमन्योर्बालकस्य दारिद्र्य​दशावर्णनम् 8
तस्य तदपोहनाय तपश्चरणोद्योगकथनम् 9
उपमन्युतन्मात्रोस्संवादव​र्णनम् 10
तृतीयः सर्गः
उपमन्युमातृकृतोपदेशवचनम् 12
तपश्चरणायोपमन्योर्वनं प्रति प्रस्थानवर्णनम् 12
उपमन्योस्तपश्चरणप्रकारवर्णनम् 14
उपयन्युतपश्च​रणाद्भीतस्य हरिहयस्य तद्विघ्न​करणायाप्सरः प्रेषणसमुद्योगवर्णनम् 18
अप्सरोभिस्तत्प्रतिषेधकथनम् 18
अप्सरःप्रतिषिद्धस्य हरिहयस्य सपरिवारस्य ब्रह्मलोकगमनकथनं ब्रह्मणे स्वभीतिकथनञ्च 19

Sankara-B