पृष्ठम्:शङ्करविजयः.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
167
एकादशस्सर्गः

वर्षासु वारितगतासु सुदुस्सहासु
शोचन्नशेत विरही विरहीव वित्तैः ।
पुण्यस्सुखी घटितवाञ्छितसाधनत्वा-
द्दुःखी च तद्व​दितरोऽकृतपुण्यभावात् ॥ १२ ॥

घारां व्यमुञ्चत घनो 1बहुमृण्मयीं तां
या दुर्दिनं व्यधित वारित​सूर्यरश्मिः ।
सूर्यव्रतास्त्रिचतुराणि दिनान्युपोषु
र्नाज्ञायि यत्र च नदीवसुधाविभागः ॥ १३ ॥

नद्यस्तदा ब​हुजला बहुधाप्रवाहाः
क्षेत्राणि संविविशुरुत्तमसम्यभांजि ।
सस्यव्ययाद्विरुरुदुः कृषिकाः कृशाशाः
केचिच्छशंसुरपि शेपुरनल्पवृष्टिम् ॥ १४ ॥

गेहेष्वनावृतचरेषु जलावसेका-
त्कुड्यानि पेतुरतियत्नविनिर्मितानि ।
क्षेत्रावनाय विहिदा दृढसेतवश्च
भिन्ना नदीपरिसरे बहुवित्तकार्याः ॥ १५ ॥

वापाय नीतमपि बीजचयं गृहाणि
निन्युर्जलाधिकतया परिवाप्य भूमेः ।
शीताम्बुसिक्तवपुषो व्यसृजन्महोक्षान्
गन्तुं न शक्नुवत उच्छ्रितशृङ्गभाजः ॥ १६ ॥

श्रीगोकुलं वनभुवि प्रचरद्यथेष्टं
हित्वा वनं गृहमियाय विनम्य वक्त्र​म् ।
वर्षानिलेन मुदितं क्षुभितं स्ववत्सैः
हुङ्कारगर्भवचनं व्यसृजत्कृशाङ्गम् ॥ १७ ॥


1का. बहुलामयां :