पृष्ठम्:शङ्करविजयः.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
94
शङ्करविजये


असंशयं निर्वृतिरेव पुंसां
क्षेत्रान्तराले त्यजतां शरीरम् ।
अन्तश्शिरा बाह्यगरिष्ठदेहो
मृतोऽपि निर्वाणपदं प्रयाति ! ॥१०५

कश्चित्पुराऽमृत पुरे कृतसन्निवेश:
तं चोभयेऽपि परिवव्रुरथाच्युर्तारयाः ।
याम्याश्च नेतुमनसस्तमिदं स्वधाम
जित्वा मिथः स्वपतिशासनभीरवस्ते ॥ १०६ ॥

सन्धौ मुमूषेॉरुपशीर्षमेके
यमस्य दूता बहिरेव विष्ठाः ।
अन्योन्यमेषां कलहो बभूव
जिघृक्षतामेकमनेकरूपम् ॥ १०७ ॥

सर्वस्य गात्रस्य शिरः प्रधानं
शिरो निघायामृत पूरुषोऽत्र ।
मृतोऽस्मदीयो न विचार्य किञ्चित्
मा कार्ष्ट मूढाः 1परिशासनाज्ञाः ॥ १०८ ॥

अन्तर्मृतो वा बहिरेव वा स्यात्
मृतस्य सर्वस्य यमोऽधिपो हि ।
स ह्येवमाशास्ति दिनेदिनेऽस्मान्
मृतानमूनानयतेति शीघ्रम् ॥ १०९ ॥

2मर्ता जन्तुर्बहुविधविधिर्3नारकस्थानमेति
स्वर्ग लोकं सुकृतवशगोऽप्येति नैकान्त एषः ।
हीने देशे बत मृतवतां प्रेतपः स्यान्नियन्ता
नायं वस्तुं भवति दिनगृहे योग्यतावान् कथवित ॥११०॥


1 का। पतिशससनाज्ञाः । 2 अ। मर्त्यो । 3 अं। गतिर्नारकम् ।