पृष्ठम्:शङ्करदिग्विजयः.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ६]
87
श्रीमदाचार्यमण्डनमिश्रसंवादः

ततस्तयोरास महान्विवादः सदस्यविश्राणितसाधुवादः ।
स्वपक्षसाक्षी कृतसर्ववेदः परस्परस्यापि कृतप्रमोदः ॥

दिने दिने चाधिगतपकर्षो भूरीभवत्पण्डितसन्निकर्षः ।
अन्योन्यभङ्गाहिततीव्रतर्षस्तथाऽपि दूरीकृतजन्यमर्षः ।। ७१

दिने दिने वासरमध्यमे सा व्रते पतिं भोजनकालमेव ।
समेत्य भिक्षं समयं च भैक्ष्ये दिनान्यभूवन्निति पञ्चवाणि ।। ७२

अन्योन्यमुत्तरमवण्डयतां प्रगल्भं
बद्धासनो स्मितविकासिमुखारविन्दौ ।
न स्वेदकम्पगगनेक्षणशालिनो वा
न क्रोधवाक्छमलकमवादि निरुत्तराभ्याम् ।।
७३
ततो यतिक्ष्माभृदवेक्ष्य दाक्ष्यं क्षोदक्षमं तस्य विचक्षणस्य ।
चिक्षेप तं क्षोभितसर्वपक्षं विद्वत्सक्षापतिभातकक्ष्यम् ॥ ७४

ततः स्वसिद्धान्तप्तमर्थनाय प्रागल्भ्यहीनोऽपि स सभ्यमुख्यः ।
जगाद वेदान्तवचाप्रसिद्धमद्वैतसिद्धान्तमपाकरिष्णुः ॥
७५

भो भो यतिक्ष्माधिपो भवद्भिर्जीवेशयोर्वास्तवमैकरूप्यम् ।
विशुद्धमङ्गी क्रियते हि तत्र प्रमाणमेवं न वयं प्रतीमः ॥

स प्रत्यवादीदिदमेव मानं यच्छ्वेतकेतुप्रमुखान्विनेयान् ।
उद्दालकाद्या गुरवो महान्तः संग्राहयन्त्यात्मतया परेशम् ।।

वेदावसानेषु हि तत्वमादिवचांसि जत्यन्यधर्पणानि ।
हुंफण्मुखानीव वचांसि योगिन्नैषां विवक्षाऽस्ति कुहस्विदर्थे ।

अर्थाप्रतीतौ किल हुंफडादेर्जपोपयोपयोगित्वप्रमाणि विज्ञैः ।
अर्थप्रतीतो स्फुटपत्र सत्यां कथं भवेत्प्राज्ञ जपार्थतैव ।।

आपाततस्तत्त्वमसीति वाक्याद्यतीश जीवेश्वरयोरभेदः ।
प्रतीयतेऽथाऽपि मखादिकर्तृप्रशंसया स्याद्विधिशेष एवं ।।

क्रत्वङ्गयूपादिकमर्यमादिदेवात्मना वाक्यगणः प्रशंसन् ।
शेषः क्रियाकाण्डगतो यदि स्याकाण्डान्तरस्थोऽपि भवेत्कथं सः॥ ८१