पृष्ठम्:शङ्करदिग्विजयः.djvu/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
66
[षष्ठः
श्रीमच्छङ्करदिग्विजये

अद्वितीयनिरता सति भेदे मुक्तिरीशसमतैव कथं स्यात् ।
ध्यानजा किमिति सा न विनश्येद्भावकार्यमखिलं हि न नित्यम् ।। ७४

किंच संक्रमणमीशगुणानामिष्यते पशुषु मोक्षदशायाम् ।
तन्न साध्ववयवैविधुराणां संक्रमो न घटते हि गुणानाम् ॥ ७५

पद्मगन्ध इव गन्धवहेऽस्मिन्नात्मनीश्वरगुणोऽस्त्विति चेन्न ।
तत्र गन्धसमवायि नभस्वत्संयुतं दिशति गन्धधियं यत् ॥ ७६

किंचैकदेशेन समाश्रयन्ते कात्स्न्येन वा शंभुगुणा विमुक्तान् ।
पूर्वे तु पूर्वोदितदोषसङ्गस्त्वन्तेऽज्ञतादिः परमेश्वरे स्यात् ॥७७

इत्थं तर्कैः कुलिशकठिनैः पण्डितं मन्यमाना
भिद्यत्स्वार्थाः स्मयभरमदं तत्यजुस्तान्त्रिकास्ते ।
पक्षाघातैरिव रयभरैस्ताड्यमानाः फणासु
 क्ष्वेडज्वालां खगकुलपतेः पन्नगा: साभिमानाः ॥७८

व्याख्याजम्भितपाटवात्फणिपतेर्मन्दाक्षमुद्दीपयन्
संख्यालड्डिन्तशिष्यहृद्वनरुहेष्वादित्यतामुद्वहन् ।
उद्वेलस्वयशःसुमैः स भगवत्पादो जगद्भूषयन्
कुर्वन्वादिमृगेषु निर्भरमभाच्छार्दूलविक्रीडितम् ॥७९

वेदान्तकान्तारकृतप्रचारः सुतीक्ष्णसयुक्तिनखाग्रदंष्ट्रः ।
भयङ्करो वादिमतंगजानां महर्षिकण्ठीरव उल्ललास ।।८०

अमानुषं तस्य यतीश्वरस्य विलोक्य बालस्य सतः प्रभावम् ।
अत्यन्तमाश्चर्ययुतान्तरङ्गाः काशोपुरस्था जगदुस्तदेत्थम् ॥ ८१

अस्मान्मुहुर्द्योतितसर्वतन्त्रात्पराभवं पण्डितपुण्डरीकाः ।
प्रपेदिरे भास्करगुप्तमिश्रमुरारिविद्येन्द्रगुरुपधानाः ।।८२

अस्यात्मनिष्ठातिशयेन तुष्टः प्रादुर्भवन् कामरिपुः पुरस्तात् ।
चोदयामास किल प्रणेतुं वेदान्तशारीरकसूत्रभाष्यम् ॥ ८३