पृष्ठम्:शङ्करदिग्विजयः.djvu/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
64
[षष्ठः
श्रीमच्छङ्करदिग्विजये

शान्तां दिशं देवनृणां विहाय नान्या दिगस्मै समरोचताद्धा ।
तत्रत्यतीर्थानि निषेवमाणो गन्तुं मनोऽधाद्गदरीं क्रमात्सः ॥

तेनान्ववर्ति महता क्वचिदुष्णशालि शीतं क्वचित्क्वचिदृजु कचिदप्यरालम्
उत्कण्कटकं क्वचिदकण्टकवक्वचिच्च तद्वर्त्म मूर्खजनचित्तमिवाव्यवस्थम् ।।

आत्मानमक्रियमपव्ययमीक्षितापि पान्थैः समं विचलितः पथि लोकरीत्या।
आदत्फलानि मधुराण्यपिवबत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत् ।।

तेन व्यनीयत तदा पदवी दवीयस्यासादिता च बदरी वनपुण्यभूमिः ।
गौरीगुरुस्रवदमन्दझरीपरीता खेलत्सुरीयुतदरी परिभाति यस्याम् ।। ५९

स द्वादशे वयसि तत्र समाधिनिष्ठैर्ब्रह्मर्षिभिः श्रुतिशिरो बहुधा विचार्य।
षड्भिश्च सप्तभिरथो नवभिश्च खिन्नैर्भव्यं गभीरमधुरं फणति स्म भाष्यम् ।।

करतलकलिताद्वयात्मतत्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैरुपनिषदामयमुज्जहार भाष्यम् ॥६१

क्षुत्पिपासे जरामृत्यू शोकमोहो षडूर्मयः ।

त्वक् चर्ममांसास्थिमेदोमजारेतांसि सप्तधातवः पञ्चज्ञानेन्द्रियाणि, चत्वार्यन्तःकरण्यनीति नवकम् , अथवा, १) ज्ञानेन्द्रियपञ्चकम, २) कमें- न्द्रियपञ्चकम, ३) प्राणपञ्चकम, ४) अन्तःकरणचतुष्टयम, ("मनो- बुद्धिरहंकारश्चित्त करणमन्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे ॥” इति वृत्तिचतुष्टयभेदभिन्नम् ) ५) भूतपञ्चकम् , ६) अविद्या, ७) कामः, ८) कर्म, ९) वासना इति नव पदार्थाः, नवद्वारोपितं शरीरं वा। अथवा १) चार्वाकः, २) आर्हतः, ३) सौत्रान्तिकः, ४) वैनाशिकः, ५) वै- भाषिकः, ६) योगाचार इति षड् दर्शनकाराः १) गौतमः, २) काणादः, ३) कपिलः, ४) पतञ्जलिः, ५) जैमिनि:, आस्तिकदर्शनकाराः पञ्च । ६) साख्यैकदेशिनः, ७) शाक्तमीमांसकाद्येकदशिनः इति आकलय्य सप्त। १) जीवेश्वरभेदः, २) ईश्वरजगद्भेदः, ३) जीवपरस्परभेदः, ४) जगत्परस्परमेदः, ५) जीवजगद्भेदः, ६) ७) ८) ९) पूर्वोक्तविद्यादि- चतुष्टयम् । एतैः खेदं प्राप्तानां श्रेयःप्रदं भाष्यम् ॥ </poem>