पृष्ठम्:शङ्करदिग्विजयः.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ५]
49
संन्यासग्रहणम्

 इत्थं सुधी: स निरवग्रहमातृलक्ष्मी-
  शानुग्रहो घटजबोधितभाविवेदी ।
 एकान्ततो विगतभोगपदार्थकृष्ण:
  कृष्णे प्रतीचि निरतो निरगानिशान्तात् ॥८१

यस्य त्रिनेत्रापर विग्रहस्य कामेन नास्थीयत हक्पथेऽपि ।
तन्मूलक: संसृतिपाशबन्धः कथं प्रसज्येत महानुभावे ॥८२

 स्मरेण किल मोहितौ विधिविधू च जातूत्पथौ
  तथाऽहमपि मोहिनीकुच कचा दिवीक्षापरः ।
 अगामहह मोहिनी मिति विमृश्य सोऽजागरीत्
  यतीशवपुषा शिवः स्मरकृतार्तिवार्तो ज्झितः ॥८३

 निष्पत्राकुरुतासुरानपि सुरान् मारः सपत्राऽकरो-
  दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् ।
 यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं
  यस्तम्मिन्ननुशरतैष मुनिभिर्वर्ण्यः कथं शङ्करः ॥ ८४

 शान्तिश्चावशयन्मनो गतिमुखा दान्तिर्न्यरुद्ध क्रिया:
  आधात्ता विषयान्तरादुपरतिः शान्तिमृदुत्वं व्यधात् ।
 ध्यानैकोत्सुकतां समाधिविततिश्चक्रे तथाऽऽस प्रिया
  श्रद्धा हन्त वसुमथाऽस्य तु कुतो वैराग्यतो वेद्मि नो ॥ ८५

विजनतावनितापरितोषितो विधिवितीर्णकृतात्मतनुस्थितिः ।
परिहरन ममतां गृहगोचरां हृदयगेन शिवेन समं ययौ ॥८६

 गच्छन्वनानि सरितो नगराणि शैलान
  ग्रामाञ्जनानपि पशून् पथि सोऽपि पश्यन् ।
 नन्वेंन्द्रजालिक वाद्भुतमिन्द्रजालं
  ब्रह्मैवमेव परिदर्शयतीति मेने ॥८७

वादिभिर्निज निजाध्व कर्शितां वर्तयन् पथि जरदूवीं निजे ।
दण्डभेकमवहज्जगद्गुरुर्दण्डिताखिलकदध्वमण्डलः ॥८८