पृष्ठम्:शङ्करदिग्विजयः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ४]
39
कौमारचरितवर्णनम्

 कर्पूरेण ऋणीकृतं मृगमदेनाधीत्य सम्पादितं
  मल्लीभिश्विर सेवनादुपगतं क्रीतं तु काश्मीरजैः ।
 प्राप्तं चौरतया पटीरतरुणा यत्सौरभं तद्विरा-
   मक्षय्यं महि तस्य तस्य महिमा धन्योऽयमन्यादृशः ॥९२

 अप्सां द्रप्सं सुलिप्सं चिरतरमचरं क्षीरमद्राक्ष मिक्षु
  साक्षाद्राक्षामचक्षं मधुरसमधयं प्रागविन्दं परन्दम् ।
 मोचामाचाममन्यो मधुरिमगिरमा शङ्कराचार्यवाचा-
  माचान्तो हन्त किं तैरलमपि सुधासारसीसारसीना ॥९३

 संतप्तानां भवदवशुभिः स्फारकर्पूरदृष्टिः
  मुक्तायष्टिः प्रकृतिविमला मोक्षलक्ष्मीमृगाक्ष्याः ।
 अद्वैतात्मानवधिकसुवासारकासारहंसी
  बुद्धेः शुद्धयै भवतु भगवत्पाइदिव्योक्तिधारा ॥९४

 आम्नायान्तालवला विमलतरसुरेशा दिसूक्ताम्बुसिक्ता
  कैवल्याशापलाशा विबुधजनपन:सालजालाधिरूढा ।
 तत्वज्ञानप्रसूना स्फुरदमृतफला सेवनीया द्विजैर्या
  सा मे सोमावतंसावतरगुरुवचोवल्लिरस्तु प्रशस्त्यै ॥९५

 नृत्यद्भूतेशवल्गन्मुकुट तटरटत्स्वर्धुनीस्पर्धिनीभि-
  र्वाग्भिन्निभिन्नकूलोच्चलदमृतसर: सारिणीधोरणीभिः ।
 उद्वेलद्द्वैतवादिस्वमतपरिणताहं क्रियाहुक्रियाभि-
  भांति श्रीशङ्करायः सततमुपनिषदाहिनी गाहिनीभिः ॥९६

 साहङ्कारसुरासुरावलिकराकृष्टभ्रमन्मन्दर-
  क्षुब्धक्षीरपयोब्धिवीचिसचिवैः सूक्तैः सुधावर्षणात् ।
 जङ्घा लैर्भवदानपावक शिखाजालैर्जटालात्मनां
  जन्तूनां जलदः कथं स्तुतिगिरां वैदेशिको देशिकः ॥९७

कलशाब्धिकचाक चिक्षमं क्षणदाधीशगदागदिप्रियम् ।
रजताद्रिभुजाभुजिक्रियं चतुरं तस्य यशः स्म राजते ॥९८