पृष्ठम्:शङ्करदिग्विजयः.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः ४]
33
कौमारचरितवर्णनम्

आदाय पुस्तकवपुः श्रुतिसारमेक हस्तेन वादिकृतत नकण्टकानाम् ।
उद्धारमार चयतीव विबोधमुद्रामुद्विभ्रता निजकरेण परेण योगी ॥ ४६

 सुधीराजः कल्पद्रपकिसलयाभौ करवरौ
  करोत्येतौ चेतस्यमलकमलं यत्सहचरम् ।
 रुचेश्वोरावेतावहनि किमु रात्राविति भिया
  निशादेरामातर्निजदलकवाटं घटयति ॥४७

रुचिरा तदुरस्थली बभावररस्फाल विशालमांसला
घरणीभ्रमणोदितश्रमात्पृथुशय्येव जयश्रियाऽऽश्रिता ॥४८

परिघथिमापहारिणौ शुशुभाते शुभलक्षणों भुजौ ।
बहिरन्तर शत्रु निग्रहे विजयस्तंभयुगीधुरन्धरौ ॥४९

उपवीतममुष्य दिद्युते बिसतन्नुक्रियमाणसौहृदम् ।
शरदिन्दुमयूखपाण्डिमातिशयोल्लङ्घनजाङ्किप्रभम् ॥५०

समराजत कण्ठकम्बुराड़ भगवत्पादमुनेदुद्भवः ।
निनद : प्रतिपक्षनिग्रहे जयशध्वनितामविन्दत ॥५१

अरुणाघर संगताऽधिकं शुशुभे तस्य हि दन्तचन्द्रिका ।
नवविद्रुमवल्लरीगता तुहिनांशोरिव शारदी छविः ॥५२

सुकपोलतले यशस्विनः शुशुभाते सितभानुवर्चसः ।
वदनाश्रित भारतीकृते विधिसङ्कल्पितदर्पणाविव ॥५३

 समासीत्तस्यास्य सुकृतजलधेः सर्वजगतां
  पय: पारावारादजनि रजनीशो बहुमतात् ।
 सुधाधारोद्द्वार: सुसहगनयो: किन्तु शशभृ-
  त्सतां तेज:पुजं हरति वदनं तस्य दिशति ॥५४

 पुरा क्षीराम्भोधेरहह तनया यद्विषयता-
  जुषो दीनस्याग्रे घनकनकधारा: समकिरत् ।
 इदं नेत्रं पात्रं कमलनिलयामीतिवितते-
 मुनींशस्य स्तोतुं कृतसुकृत एव प्रभवति ॥५५