पृष्ठम्:शङ्करदिग्विजयः.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
32
[चतुर्थः
श्रीमच्छङ्करदिग्विजये

 मुहुः सन्तो नैजं हृदयक्रमलं निर्मलतरं
  विधातुं योगीन्द्राः पदकमलमस्मिन्निदधति ।
 दुरापां शक्राद्यैर्वमति वदनं यन्नवसुधां
  ततो मन्ये पद्मात्पदमधिकमिन्दोच बदनम् ॥ ३९

 तत्वज्ञान फलेग्र हिर्धनतरव्यामोहमुष्टिधयो
  निःशेषव्यसनोदरंभरिरघमाम्भारकूलंकषः ।
 लुण्टाको मदमत्सरादिविततेस्तापत्रयारंतुदः
  पाद: स्यादमितंपच: करुणया भद्रंकरः शङ्करः ॥४०

 पादाघातस्फोटवणकिणितकार्तान्तिकभुजं
  प्रघाणव्याघातमणतविमतद्रोह विरुदम् ।
 परं ब्रह्मैवास भवति तत एवास्य सुपदं
  गतापस्मार्तीजगति महतोऽयापि तनुते ॥४१

 प्राप्तस्याभ्युदयं नवं कलयतः सारस्वतोज्जम्भणं
  स्वालोकेन विधूतविश्वतिमिरस्यासन्नतारस्य च ।
 तापं नस्त्वरितं क्षिपन्ति घनतापनं प्रसन्ना मुने-
  राहूलादं च कलाधरस्य मधुराः कुर्वन्ति पादक्रमाः ॥४२

 नतिर्दत्ते मुक्ति नतमुत पदं वेति भगव-
  त्पदस्य प्रागल्भ्याज्जगति विवदन्ते श्रुतिविदः ।
 वयन्तु ब्रूमस्तद्भजनरतपादाम्बुजरजः-
  परीरम्भारम्भः सपदि हृदि निर्वाणशरणम् ॥४३

 लांशुकपल्लवाहतं विललासोरुयुगं विपश्चितः ।
  फेरीच्छुरितैरावतहस्तशस्तिभृत् ॥४४

 दे हाटकवल्लरीत्रयीघटिता स्फाटिककूटभृत्ती ।
  टमस्य तथा कटीतटी तुलिता स्यात्कलितत्रिमेखला ॥४५