पृष्ठम्:शङ्करदिग्विजयः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
22
[ तृतीयः
श्रीमच्छङ्करदिग्विजये

 निर्वन्धतो बहुदिनं प्रतिपाद्यमानौ
  वक्तुं कृपाभरयुता विदमृचतुः स्म ।
 निर्बन्धतस्तव वदामि मनोगतं मे
  वाच्यं न वाच्यमिति यद्वितनोति लज्जाम् ॥२५

 शोणाख्यपुंनदतटे वसतो द्विजस्य
  कन्या श्रुतिं गतवती द्विजपुङ्गवेभ्यः ।
 सर्वज्ञतापदमनुत्तमरूपवेषां
  तामुद्विवक्षति मनो भगवन्मदीयम् ॥२६

 पुत्रेण सोऽतिविनयं गदितोऽन्वशाद् द्वौ
  विभौ वधूवरणकर्मणि सम्भवीणौ ।
 तावापतुर्द्विजगृहं द्विजसंदिदक्षू
  देशानतीत्य बहुलान्निजकार्यसिद्धयै ॥२७

 भूभृ निकेतनगतः श्रुतविश्वशास्त्रः
  श्री विश्वरूप इति यः प्रथितः पृथिव्याम् ।
 तत्पादपद्मरजसे स्पृहयामि नित्यं
  साहाय्यमत्र यदि तात भवान्विदध्यात् ॥२८

 पुत्र्या वचः पिबति कर्णपुटेन ताते
  श्री विश्वरूपगुरुणा गुरुणा द्विजानाम् ।
 आजग्मतुः सुवसनौ विशदाभयष्टी
  संप्रेषितौ सुतत्ररोहनक्रियायै ॥२९

तावाचे स द्विजवरी विहितोपचारैरायानकारणमयो शनकैरपृच्छत् ।
श्री विश्वरूपगुरुवाक्यत आगतौ स्व इत्यूचतुर्वरणकर्मणि कन्यकायाः ॥

संप्रेषितौ श्रुतवयः कुलवृत्तमैः साधारणीं श्रुतवता स्वसुतस्य तेन ।
याचावहे तव सुतां द्विज तस्य हेतोरन्योन्यसंघटनमेतु मणिद्वयं तत् ॥ ३१

मह्यं तदुक्तमभिरोचत एव विमौ पृष्ट्वा वधूं मम पुनः करवाणि नित्यम् ।
कन्यामदानमिदमायतते वधूषु नो चेदमूर्व्यसनसक्तिषु पीडयेयुः ॥ ३२