पृष्ठम्:शङ्करदिग्विजयः.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
176
[ षोडशः
श्रीमच्छङ्करदिग्विजये

 क द्वैताद्वैतवार्ता क्षपणकविवृति: कापि पापण्डपण्ड-
  ध्वान्तध्वंसैकभानोजयति यतिपतेः शारदापीठवासे ॥
 ततो दिविषदध्वनि त्वरितमध्वराशावली-
  धुरन्धरसमीरितत्रिदशपाणिकोणाहतः ।
 अरुन्द्र हरिदन्तरं स्वरभरपतिसन्धुभि
  र्घनाघनघनास्वप्रथमचन्धुभिर्दुन्दुभिः ॥९१
कचभरवहनं पुलोमजाया: कतिचिहान्यपगर्भकं यथा स्यात् ।
गुरुशिरसि तथा सुधाशनाः स्वस्तरुकुसुमान्यथ हर्पतोऽभ्यवर्षन् ॥९२
 इति मुनिरतितुष्टोऽध्युष्य सर्वज्ञपीठं
  निजमतगुरुतायै नो पुनर्मानहेती: ।
 कतिचन विनिवेश्याथर्थ्यमाश्रमादी
  मुनिरथ बदरीं स पाप कैश्चित्स्व शिष्यैः ॥९३

दिवसान्विनिनाय तत्र कांश्चित्स च पातञ्जलतन्त्र निष्ठितेभ्यः ।
कृपया पदिशन्स्वसूत्रभाष्यं विजितत्याजितसर्वदर्शनेभ्यः ॥९४

नित्ररां यतिराडुडुराजकरप्रकरमचुरमसरस्त्रयशाः ।
स्वमयं समयं गमयन्त्रमयन्हृदयं सदयं सुधियां शुशुभे ॥९५

एवंमक रै: कलिकल्मषनैः शिवावतारस्य शुभैधरित्रैः ।
द्वात्रिंशदत्युज्ज्वल कीर्तिराशेः समा व्यतीयुः किल शङ्करस्य ॥९६

 भाष्यं भूष्यं सुशीलैरकलि कलिमलध्वंस कैवल्यमूल्य
  हन्ताहन्ता समन्तात्कुमतिनतिकृता खण्डिता पण्डितानाम् ।
 सद्यो विद्यातिताऽसौ विषय विमथनमुक्ति पद्याऽनवद्या
  श्रेयो भूयो बुधानामधिकतरमितः शङ्करः किं करोतु ||९७

 हन्ताशोभि यशोभरैस्त्रिजगती मन्दारकुन्देन्दुभा
  मुक्ताहारपटी रहीरविहरनी हारतारानिभैः ।
 कारुण्यामृतनिशरैः सुकृतिनां दैन्यानलः शुन्यतां
  नीतः शङ्करयोगिना किमधुना सौरभ्यमारभ्यताम् ॥९८