पृष्ठम्:शङ्करदिग्विजयः.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १६]
175
श्रीमदाचार्याणां शारदापीठवासवर्णनम्

शास्त्रेषु सर्वेष्वपि दत्तवन्तं प्रत्युत्तरं तं समपूजयंस्ते ।
द्वारं समुद्घाटच ददुश्च मार्ग ततो विवेशान्तरभूमिभागम् ॥८१

पाणौ सनन्दनमसावबलम्ब्य विद्याभद्रासनं तदवरोदुननाचचाल ।
अत्रान्तरे विधिवधूर्विबुधाग्रगण्यमाचार्यशङ्करमवा चद नङ्गवाचा ॥ ८२

सर्वज्ञता तेऽस्ति पुरैव यस्मात्सत्र पर्येक्ष भवान्न चेत्ते ।
विरिञ्चिरुपान्तर विश्वरूपः शिष्यः कथं स्यात्म यताग्रणीः सः ॥८३

सर्वज्ञनैकेन भवेन्न हेतुः पीठाधिराहे परिशुद्धता च ।
सा तेऽस्ति वा ने त विचार्यमेतत्तिष्ठ क्षणं त्वं कुरु साहसं मा ॥८४

त्वं चाङ्गनाः समुपभुज्य कलाह न्यप्रावीण्यभाजनमभूर्यतिधर्मनिष्ठः ।
आरोदुरीशपदं कथमर्हता ते सर्वज्ञतेव विमलत्वमपीह हेतुः ॥ ८५

नास्मि शरीरे कृतकि वषोऽहं जन्मपभृत्यम्ब न संदिहेऽहम् ।
व्यथायि देहान्तरसंश्रयाद्यन्न तेन लिप्येत हि कर्मणाऽन्यः ॥ ८६

इत्थं निरुत्तरपदां स विधाय देवीं सर्वज्ञपीठमधिरुह्य ननन्द सभ्यः ।
संमानितोऽभवदसौ विबुधैश्च वाण्या गार्ग्या कहोलमुखरैरिव याज्ञवल्क्यः ॥

वादार्विनोदप्रतिकथनसुधीवाददुवारतर्क-
न्यक्कारस्वैरघाटीभरितहरिदुपन्यस्तमाहानुभाव्यः ।
सर्वज्ञो वस्तुमर्हस्त्वमिति बहुमतः स्फारभारत्यमोघ-
श्लाघाजो घुष्यमाणो जयति यतिपतेः शारदापीठवासः ॥ ८८

कुत्राप्यासीत्मली नेक्षणचरणकथा कापिली क्वापि लीना
भग्नाऽभग्ना गुरु क्तः क्वचिदजनि परं भट्टपादनवाद: ।
भूमावायोगकाणादजनिमतमथाभूतवाग्मेदवार्ता
दुर्दान्तब्रह्म विद्या गुरुद्रुद कथादुन्दुभे र्धिन्धिमेतः ॥८९

काणाद: क प्रणादः क्व च कपिलवचः काक्षिपादमवादः ।
काप्यन्धा योगकन्था क गुरुरतिलघुः कापि भाट्टपट्टम् ॥