पृष्ठम्:शङ्करदिग्विजयः.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १६]
177
श्रीमदाचार्याणां शारदापीठवासवर्णनम्

 आक्रान्तानि दिगन्तराणि यशसा साधीयसा भूयसा
  विस्मेराणि दिगन्तराणि रचितान्यत्यद्भुतैः क्रीडितैः ।
 भक्ताः स्वेप्सितभुक्तिमुक्तिकलनोपायैः कृतार्थीकृता
  भिक्षुक्ष्प्रापतिना किमन्यदधुना सौजन्यमातम्यताम् ॥९९

पारिकाङ्गीश्वरोऽव्यापदुद्धारकं सेवमानातुलस्वस्तिविस्तारकम् ।
पापदावानलातापसंहारकं योगिवृन्दाधिपः प्राप केदारकम् ॥ १००

तत्रातिशीतार्दित शिष्य सङ्घसंरक्षणायातुलितप्रभावः ।
तप्तोदकं प्रार्थयते स्म चन्द्रकलाधरात्तीर्थकर प्रधानः ॥१०१

कर्मन्दिबृन्दपतिना गिरिशोऽर्थितः सन् संतप्तवारिलहरीं स्वपदारविन्दात् ।
मावर्तयत्प्रथयती यतिनाथकीर्ति याज्यापि तत्र समुदञ्चति तप्ततोया ॥

 इति कृतसुरकार्ये नेतुमाजग्मुरेनं
  रजतशिखरशृङ्गं तुझमीशावतारम् ।
 विधिशतमख चन्द्रो पेन्द्र वाय्वनिपूर्वाः
  सुरनिकरवरेण्या: सर्पिस: ससिद्धाः ॥१०३

 विद्युल्ली नियुतसमुदारब्धयुद्धैर्विमानैः
  संख्यातीतैः सपदि गगनाभोगमाच्छादयन्तः ।
 स्तुत्वा देवं त्रिपुरमथनं ते यतीशानवेषं
  मन्दारोत्यै: कुसुमनिचयैरब्रुवन्नर्चयन्तः ॥१०४

 भवानाद्यो देवः कवलितविष: कामदहन:
  पुरारातिर्विश्वप्रभवलय हेतु त्रिनयनः ।
 यदर्थ गां प्राप्तो भवमथन वृत्तं तदधुना
 तदायाहि स्वर्ग सपदि गिरिशास्मत्मियकृते ॥ १०५

 उन्मीलद्विनयप्रधानसुमनोवाक्यावसाने महा-
  देवे संभृतसंभ्रमे निजपदं गन्तुं मनः कुर्वति ।
 शैलादिः प्रमथैः परिष्कृतवपुस्तस्थौ पुरस्तुत्क्षणा-
  दुक्षा शारदवारिदुग्धवरटाहकारहुङ्कारकृत् ॥ १०६