पृष्ठम्:शङ्करदिग्विजयः.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
156
[पञ्चदशः
श्रीमच्छङ्करदिग्विजये

प्रशमिंस्तदसीति यत्रयीकैः कथितोऽर्थः स न युज्यते त्वदिष्टः ।
अभिदा तिमिरप्रकाशयोः किं घटते हन्त विरुद्धधर्मवत्वात् ॥ ४३

रवितत्प्रतिबिम्बयोरिवाभिटतामित्यपि तत्त्वतो न वाच्यम् ।
मुकुरे प्रतिबिम्बितस्य मिथ्यात्वगतेर्व्यामशिवादिदेशिकोत्त्या ॥ ४४

मुकुरस्थमुखस्य बिम्बवाद्भिदया पार्श्वगलोकलोकनेन ।
प्रतिबिम्बितमाननं मृषा स्यादिति भावत्कमतानुगोक्तिका च ॥ ४५

न च मायिकजीवनिष्ठमौढ्येश्वर सार्वज्ञविरुद्धधर्मबाधात् ।
उभयोरपि चित्स्वरूपताया अविशेषादभिदैव वास्तवीति ॥४६

न हि मानशतैः स्थितस्य बाधाडपरथा दत्तजलाञ्जलिभिदा स्यात् ।
विपरीतहयत्वगोत्वबाघाद्धयपश्वोर्निजरूपकैययुक्त्या ॥४७

यदि मानगतस्य हानमिष्टं न भवेत्तर्हि न चेश्वरोऽहमस्मि ।
इति मानगतस्य जीवसर्वेश्वरभेदस्य न हानमध्यभीष्टम् ॥४८

इति युक्तिशतैः स नीलकण्ठः कविरक्षोभयदद्वितीयपक्षम् ।
निगमान्तवच:प्रकाश्यमानं कलभः पद्मवनं यथा प्रफुल्लम् ॥४९

अथ नीलगलोक्तदोषजालो भगवानेवमवोचदस्तु कामम् ।
मृणु तत्त्वमसीति संप्रदाय श्रुतिवाक्यस्य परावरेऽभिसन्धिम् ॥५०

ननु वाच्यगता विरुद्धताधीरिह सोऽसावितिवद्विरोधहाने ।
अविरोधि तु वाच्यमाददैवयं पदयुग्मं स्फुटमाह को विरोधः ॥५१

यदिहोक्तमतिप्रसञ्जनं भो न भवेन्नो हि गवाश्वयोः प्रमाणम् ।
अभिदाघटकं तयोर्यतः स्यादुभयोर्लक्षणयाऽभिदानुभूतिः ॥ ५२

ननु मौसमस्त वित्त्वधर्मान्वितजीवेश्वर रूपतोऽतिरिक्तम् ।
उभयो: परिनिष्ठितं स्वरूपं बत नास्त्येव यतोऽत्र लक्षणा स्यात् ॥ ५३

इति चेन्न समीक्ष्यमाणजीवेश्वररूपस्य च कल्पितत्वयुक्त्या ।
तदधिष्ठितसत्यवस्तुनोऽद्धा नियमेनैव सदाऽभ्युपेयतायाः ॥ ५४