पृष्ठम्:शङ्करदिग्विजयः.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
138
[चतुर्दशः
श्रीमच्छङ्करदिग्विजये

सुजन: सुजनेन संगतः परिपुष्णाति मतिं शनैः शनैः ।
परिपुष्टम तिर्विवेकवाञ्शन कैर्हेयगुणं विमुञ्चति ॥१९

यद्याग्रहोऽस्ति तव तीर्थनिषेवणायां विघ्नो मयाऽत्र न खलु क्रियते पुपर्थे ।
चित्तस्थिरत्वगतये विहितो निषेधो मा भूद्विशेषगमनं त्वतिदुःखहेतुः ॥

 नैको मार्गो बहुजनपदक्षेत्रतीर्थानि यातां
  चौराध्वानं परिहर सुखं त्वन्यमार्गेण याहि ।
 विमाग्र्याणां वसतिविततिर्यत्र वस्तव्यमीष-
   श्रो चेत्सा परिचितजनैः शीघ्रमुद्दिष्टदेशम् ॥ २१

 सद्भिः सङ्गो विधेयः स हि सुखनिचयं सूयते सज्जनाना-
  मध्यात्मैक्ये कथास्ता घटितबहुरसाः श्राव्यमाणाः प्रशान्तैः ।
 कायकेशं विभिन्युः सततभयभिदः श्रान्तविश्रामवृक्षाः
  स्वान्तश्रोत्राभिरामाः परिमृषिततृषः क्षोभितक्षुत्कलङ्काः ॥२२

 सत्सङ्गोऽयं बहुगुणयुतोऽप्ये कदोषेण दुष्टो
  यत् स्वान्तेऽयं तपति च परं सूयते दुःखजालम् ।
 खरखासङ्गो वसतिसमये शर्मदः पूर्वकाले
  मायो लोके सततविमलं नास्ति निर्दोषमेकम् ॥ २३

 मार्गे यास्यन्त्र बहुदिवसान् पाथस: संग्रही स्या-
  तस्माद्दोषो जिगमिषुपदप्राप्तिविघ्नस्ततः स्यात् ।
 प्राप्योद्दिष्टं वस निरसनं तत्र कार्यस्य सिद्धे-
  र्मूलादभ्रंशोऽभिलपितपदप्राप्त्यभावोऽन्यथा हि ॥२४

 मार्गे चोरा निकृतिवपुषः संवसेयुः सहैव
  छन्नात्मानो बहुविधगुणै: संपरीक्ष्याः प्रयत्नात् ।
 देवान् वस्त्रं लिखितमथवा दुर्विधा नेतुकामा
  विश्वासोऽतोऽपरिचितनृषु मोज्ज्ञनीयो न कार्यः ॥ २५

मध्येमार्ग योजनाभ्यन्तरे वा तिष्ठेयुश्चेद्भक्षवस्तेऽभिगम्याः ।
पूज्या: पूज्यास्तद्वयतिक्रान्तिरूग्रा श्रेयस्कार्य निष्फलीकर्तुमीशाः ॥२६