पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । सरणो भवो व' इत्यादौ । सहदेवेति साम्य भिधायी इवशब्दादि । “निर्याय विद्य'त्यादौ । यद्वदिति दृष्टान्तमुखेन 'जनरजातरखलनैरि स्यादि महीतम् । अर्थरयेति 'राहु स्त्रीरतनयो- त्यादौ । यद्धशादिति तजिगीपुरिद यादौ । अथवा यत्र कार विपदशात् नियाया प्रती- ति क्रियाविशेषवशाद्वा कारकरय, तत्र क्रियाकारक्यो प्रयोगो न कार्य इत्ययमर्थ । यथा ‘मा भवन्तमि त्यादौ । यो पद्धति 'अपरदिगिले. त्यादी यो दिग्लक्षणोऽर्थों यद्धर्मस्य गिवारय निष्कासनादेरुपचारेणोपलक्षित. ! तथा : उ.म्युनिधेर्मम इत्यादी यत्य कामुक स्य सम्बन्ध यद् हृदयादि तेल नान्वितोऽम्बुधिलक्षणो यश्चार्थ , तरय तद्ग- पणा( द्? )गणिकाका मुकरूपणा (त् न? ) शाब्दी । नेष्यत । आर्थी पुनरिष्यत एव । प्रयु- तान्तगतैरेवेति 'मदिराद्रवे त्यादौ । वर्तरि इति प्रधान ते राजादौ तरि । तक्रियायां च खड्गेन छदक्रियाया रूढाया साधक्तमस्य सांगत्य यानि वहूनि तदपेक्षयासान धारावि- निपातादीनि तेषा वाग वचन नेष्यते यथा 'वरकलिते त्यादौ । एतदुक्त भवति । राजादौ क- तरि छेदादिक्रियाया यत् साधक्तम खडगाद्यङ्ग तस्याप्यगाना धाराविनिपातादीना वचन नेष्य- ते तेनैवाङ्गेन प्रधानभूतनावान्तराङ्गानाम' याक्षेपाद ! [८४] दोषद्वयं 'प्रयुक्त ति ‘कर्तराति च प्रतिपादितम् । ते इति समासा । वृत्ताविति । समासे वाक्ये वा असाधारण यत्र विशेषण तत्र विशेष्य न वाच्य यथा 'दु खानुभदेलादौ ! यो यदात्मेति बाष्पादेर्जलादिरूपत्वाव्यभि- चारात् प्रयोजनामावे जलादिपदप्रयोगा न कार्य इत्यर्थ ! यथा 'नयने वाम्पवारिणे त्यादौ । यो यस्येति यो यिन्दनादि यस्य चन्द्रकान्तादेवर्मिणोऽयभिचारी धर्म तयो समासो न प्रश- रयते, यया विषद्वधूलोचने' त्यादौ । अन्याथ इति । साधार्य इत्य५ । क्रिये ते क्रियायाः शोकादिलक्षण.या प्रतीति. करणप्रतीति न व्यभिचरति करणमेव यत क्रिया । तदप्रतीतो करणाप्रतीतों सैव शोकादिलक्षणा क्रिया न निश्चिता स्याद् एका । त्यागक्रियेत्यत्रैतदेव क्रि- याशब्दप्रतिनिमित्तम । तत तस्मात् । (त? (य)द्वशतु शोकादिशब्दप्रयागवशाद् र स्य करणस्य व्याक्त प्रकाशस्तदुक्तौ शाकादिशब्दप्रयागे तत् करणादिवत् ? ; पद न प्रयुजीतेत्यर्थः, यथा 'शोकक्रियार रणस्य लादौ । प्रयुक्ते चेति प्रकृत्यादिपानरुत्त्याना चतुर्णामु पराहार. । अन्योन्यात वाक्यपौनरुत्यसडग्रह । उभयोरुक्तिरेकस्थ उभयम यात् कस्यचित् । पौन- रुत्य नातिकामति । यथा 'सहसा विदधीत' वा ॥ एव पौनरुत्तय सप्रपञ्च विचार्य याच्यावचन प्रपञ्चयितुमाह वाच्यरय वचनं यथेति । असमासन निर्देशो वक्ष्यमा गमेतत्समानन्यायमवान् यत्य वचनमा कटाक्षायहम् । इदमा परा- मर्श इति अबावितप्रत्यक्षनिमित्तत्वाद् त्रान्तिनिवृत्ते प्रत्यक्षस्य च विषयमुखन परामर्शात्वात् । तस्य यत् स्वशब्देन वचनमिति पूर्व सत्येव सर्वनानि पुन, स्वशब्देन प्रतिपादन 'सर्वनामपरामर्शयोग्यस्यार्थस्य यत् पुनः । स्वशब्देनाभिधान सा शब्दस्य पुनरुक्तता। इति पुनरुक्तमुक्तम् । इदानी तु सर्वनामस्थानीयत्वेन स्वशब्देन वचन वाच्यावचनमुच्यते ।।८५] धर्मिधर्मेति धर्मी हरलक्षणोऽर्थः । धर्मः कपालसम्बन्धन गहितत्वम् । उभयं धर्मिधर्मात्म- मूले ५६ पृष्ठे. * मूले ८० पृष्ठे. मूल ७९ पृष्ठे.