पृष्ठम्:व्यक्तिविवेकः (राजानकरुय्यककृतव्याख्यासहितः).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Connurud-Talimrandumurtur = fevrampraraveshuitmemainamang व्यक्तिविवेकव्याख्याने द्वितीयो विमर्शः । कम् । विशेषप्रतिपत्तय इति गर्हितत्वमत्र विशेष । तस्येति गर्हितत्वस्य । एवं तस्य विवक्षितेत्यत्र ज्ञेयम् । विवक्षितोऽर्थः शोच्यतालक्षण. । आर्थ इति विशेषणद्वारेण भावात् । घामलोचनात्वमिति । न चात्र वामलोचनेति विशेष्यपदम् । यतो(पियत्तच्छब्दद्वयोत्थापित- थाक्यार्थद्वयसामर्थ्यानायिकालक्षणस्य दिशेध्यस्य प्रतीति । विशेषणमेवात्र वामलोचनापदम् । तृतीय इति उभयवार त्वाख्यः । न चासाविति आवृत्ति । न चैषामिति तनैव त. त्पर्यायण सर्वनाम्ना चेत्येषा प्रकाराणाम् । अल्पदोषत्वादिति । तस्येति व्यवहितसम्बन्धात् किश्चिदुत्कृष्टत्वम् । तस्य समागमप्रार्थनयेति वाच्यम् । अर्थभेदादिति ! अयमर्थः एकस्यासकृद्- वृत्ता, सर्वा2 वावृत्ति , यथा दरिद्राणा भोजने कांस्यपायाः । तदुक्तम् --"आवृत्तिरसकृद वृत्तिः' इति । न चार्थभदे शब्दस्यैकत्व न्याय्यम् अर्थभेदरय प्रधानभूतस्य गुणभूत शब्द प्रति भेदक- (त्वम् ? (त्वात् ) । तस्मादत्र द्वयो शब्दयोर्वरतुवृत्तेन यत् सादृव्य यश्च सादृश्यहेतुक प्रतिप- तृणामेकताम्रम , तनिबन्धनोप्य मुख्य एवावृत्तिव्यवहार इति । अतश्चेति । यत आवृतिर्न यु. ज्यते, तत इत्यर्थ । [८] धर्मिधाभयात्मकमिति । उभयमये वस्तुनि *प्रति पद्य त इत्यर्थ । यत्रान्यस्येत्यादिना । वाच्यावचनोदाहरणप्रसङ्गेन श्लेष गुणदोषवत्तया वितत विचा- रयति । अलकालीति ! अलवान्येवाळिकुलम् अलकसदृश चालिकुलम् । उदोऽधर पत्राणि च । आमोद प्रह. सौरभ च । वर्णिका कर्णभरणं वीजकोशश्च । न श्लेषस्येति । ननु श्लेष- प्रस्तावेक प्रसङ्गो जस्योपमानचीयाम् । नैतत् । अलङ्कारान्तरविविक्त विषयाभावेन सर्वाल- झारापवादवाच श्लेषस्योपमाप्रतिझोत्पत्तिहेतु श्लेष एवात्र न्याय्यो नोपमेत्यभिप्रायः । अत एव लेषे तु तस्य वाच्यतयेत्युक्तम् । (निवन्ध इति ) निबध्नन्तीति निर्दिष्ट । तत्साम्यं रज्ज्वादिसाम्यम् । न श्लेषरयेति उपमाश्लेषरयेत्यर्थः । तेन रज्ज्जादिप्रतिपादक गुणा इवेति (न. वाच्यम् । ननु विशेषणसाम्यनिवन्धना समासोक्तिर्न च निवघ्नन्तीति विशेषणमिलाह नहि विशेषणसाम्यमेवेति । एतच्चारमामिहर्षचरितवार्तिके नितिमिति तत एवादगन्तव्यम् । पृथक्तमुपादायेति तच्छब्देन शशी पराष्टः । स ह्यार्थ एवेति उपमानोपमेयभाव.. लेषविषये इति । अत्र तित्र कक्ष्या. 1 राजशब्दस्योभयार्थत्वाच् श्लेषः । तदनाश्रयणेनेन्दुना रूपण तत्पृष्ठे चेन्दुरिवेत्युपमा । ननु राजेन्दुरित्यत्र तूपमारूपकयोरेकपरिग्रहे साधकबाधकाभावात् सङ्करो न्याय्यः, न नियमेन रूपकम् । तत् कथमुक्त रूपकमासूत्रितमिति । उच्यते। प्रक्रम्यमागो. पमाभिप्रायात् पौनरखलमयेन रपवमाश्रितम् । उपमाया अभावे तु सर एवान युक्त । यद्वो- पमापेक्षया रूपकर यात्र समासे रफुटत्वेन प्रतीते रूपक सश्रितम् । अनेनैव ह्यभिप्रायेण वक्ष्यति 'रूपकस्य विषये उiमाया यति । ताभ्यां सतिमिति । (रूपक ? ) श्लेषरूपकाभ्याम् । सयोर्यथापूर्वमिति । उपमापेक्षया रूपकरय रूपकापेक्षया श्लेषस्येत्यर्थः ॥

  • मूल्कोशेषु न चात्र' इत्येव पाटो दृश्यते, 'न तु न चैषाम्' इति व्याख्यानधृतः पाठः।

तत्रापि पाडे न व्याख्यानविसवार;, अत्रेत्यस्य तेनैव तत्पर्यायेण सर्वनाम्ना चेत्यषु प्रवाध्वित्यर्थात् .

  • 'तिपित्सित' इति पाठ स्यात .

$ 'अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले' इति मेदिनी. + षकृतरय' इति मूलपाठो र पुस्तके परं दृश्यते । अन्यन तु 'श्लेषे तु तस्य' इत्येव पाठः,