पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुणगणमहार्णवस्य, आश्रितवात्सल्यैकजलधेः कलियुगप्रत्यक्षदैक्तम्य कल्याणकपमहां रुहस्य, भगवतो नारायणस्य निखिलवेदवेद्यस्य श्रनिकेतनम्य दिल्या परमाज्ञया, सारसार विवेकज्ञ – विमत्सर – प्रमाणपरतन्त्र ..- वपश्चिदपश्चिम – दिन्यूरिंगुरुवरपरिषत्परि मेदुरे तस्य दिव्यसन्निधौ सकलबेद वेदान्न --तदुपवृटण - सकलाम्रहदयसर्वस्वन्य विपुलकुम्भस्थलविनिबद्धविजयफलकम्य विज्ञापनोपन्यासरुपेण । जग्रन्थे च अनुपदमेव विलेखनेन ग्रन्थम्पतया, श्रीमद्रि श्रीमो विशि ष्टाद्वैतदर्शनस्य विजयस्तम्भायमानैः चिकुष्ठत्रयीकण्ठमङ्गलसूत्रायमानसरस्मसारमणंय भुजथानीयै: लोकोत्तरमभिप्रभावसमुद्रश्चित – विशुद्धविज्ञानवैराग्य - परभक्ति परज्ञान – परमभक्तिपरिः , मुनिशिनशेमुपाविला सर्वज्ञेः, सत्यसंक:, परमसात्विकैः:, आचार्येकदैवः, परमविलक्षणानिक:रानुष्ठान समुद्टङ्कि किलायं युभगो भन्कवृत्तान्त , श्रीमद्भिः श्रीहरिनकुलतिलक श्रीमद्वाग्विजयनु:ि श्र। श्रावन्मांकमिश्रयै: श्री श्रीरङ्गराजदिव्याज्ञालब्धवेदन्यामा परनामधेयैः श्रीमद्ररदाचार्यपादसेवासमविगत – श्रीमद्वेदार्थसग्रहपरमतात्पर्धेः श्रीसुद शेनसूरिमि: वेदार्थसंग्रहस्यास्य व्याख्यानभूतायाः तात्पयेदपिकायाः समन्वारम्भ यथा हि | वेदार्थसंप्रहृस्यास्य कुर्मस्तात्पर्यदीपिकाम् ॥ इति । श्रीरामांशसम्भूता इति केचित् । श्लाघितश्च इतेि दिव्यसूरिचरिताद्विज्ञायते । यथा: कष्यासं वचनमभाणि शङ्करेण खय्यन्ते कपिगुदमित्ययुक्तवाच्यम । अद्य त्वं कमलपदित्यनन्यथार्थे यद्वयाख्यस्तदसि ममापि पूजनीयः ।। इत्युक्ता निगमशेिखार्थसंग्रहाख्यं विन्यस्तां कृतिमुररीचकार मूध्न । वाग्देवी कुमतिनिरासनं स्वमूध्न दामेवाधित विदुषां मुदा समक्षम् ॥ इति ।