पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अन्वग्राहीदं खलु श्रीमद्भिर्भगवद्भिः श्रीभाष्यकरैः श्रीमद्विशिष्टाद्वैतसत्सम्प्रदाय महासौधपरिष्करणचुञ्चुभिः, भवभयाभितप्तजनभागधेयवैभवभवितभव्यावतरणैः, परमे व्योम्नि परमपुरुषदिव्यसंकल्पकल्पानुवर्तिस्वरुपस्थितिप्रवृत्तिभेद – अशेषशैषतैक रतिरुप . नित्यनिरवद्यनिरनिशयनिरुपाधिक - सकलविधभगवत्कैङ्कर्यदिव्यसाम्राज्य लक्ष्मीधुरन्धर - श्रीमन्नित्यमूरिपरिपन्निर्वाहक – श्रीमदनन्तगरुडविष्वक्सेनाद्यपरावतारैः सर्वज्ञैः, सत्यसंकल्पै-, परमकारुणिकै, परमोदारोदात्तस्वभावैः, दिव्यरमणीय मञ्जुलमङ्गलविग्रहैं:, निखिललोकोजीवनैकनिरतैः, सर्वदा सर्वथा सकलविधप्राणि कोटिहिततमप्रवर्तकैः, स्वोत्तमाङ्गदिव्यगन्धसम्बन्धतः पूर्वेषां, स्वचरणारविन्द निष्यन्दिदिव्यमकरन्द्रबिन्दुसन्दोहसम्बन्धतश्च अवरेषां, सर्वेषामाचार्याणां स्वहस्त गतीकृन्मुक्तिकन्यपरिष्वङ्गैः, सकलदिव्यसूरिस्वरूपैः, श्रीमच्छटारातिदिन्यसूरिसार्व ̆------------ श्री भगवद्रामानुजमुनिपुङ्गवैः-निखिललोकतिलकायमाने सुभगशीतले विविधविलक्षण


ः-----                     दिव्यप्रसूनपरेिमलाकृष्ट – सकलदिगन्ताव

लबिदिव्यमधुकरझांक्रारादिमुखरित - दिन्यारामशतसहस्रपरिवृते निरन्तरनिरवधिक निष्यन्दमान-निर्मलमधुररमणीवप्रसन्न - सलिलझलाझलारावप्रतिध्वनितदशदिगन्तदिव्य स्रवन्तिकाशतसहस्रकोटिमण्डिते निम्सीमवैभवोपेते निरिवलोकनिवासिभक्तलोक समुद्रयसमाराधिते निस्समाभ्याधिके निसर्गरमणीये श्रीमद्वेङ्कटाग्यशिखरेिवरे विराजमानस्य शिखरशेखररत्नस्य, दिव्यकमनीयनिरुपमरूपलावण्य – शोभासौभाग्य कल्याणगुणगण . शीलालासादिभिरात्मानुरुपया अशरण्यशरण्यया दिव्येन कारुण्या मृताभिवर्षणेन सन्ततं सकलमपि विश्वमाध्याययन्त्या निखिलजगदीशानया निखिल लोकानामपि निरुपाधिकजनन्या नित्यानपायिन्या क्षणमपि विश्लषसम्भावनागन्ध मसहमानया अनन्यार्हया अनन्यशरण्यया अनन्यभोग्यया तरूण्या अरविन्दनिवासिन्या परमवल्लभया दिव्यमहिष्या श्रीदेव्या नित्यं गाढमाश्लिष्टेन सुविशालविमलकमनीयमङ्गल दिव्यवक्षःस्थलेन विद्योतमानस्य, परमपुरुषस्य परस्य ब्रह्मणो निखिललोकशरण्यस्य, निविलहेयप्रत्यनीककल्याणैकतानदिव्यमङ्गलविग्रहविभूतिम्य, उल्लोकया सर्वावयव सौन्दर्यसम्पदा सर्वचेनसां सदा सम्मोहनस्य साक्षान्मन्मथमन्मथस्य निखिलकल्याण