पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु श्रीमते वेङ्कटेशाय परम्मै ब्रह्मणे नमः श्रीमते रामानुजाय नमः उपोद्धात ॐ नमो वेङ्कटेशाय जगन्मङ्गलभूमये । वेदार्थसंग्रहसुधा यत्प्रश्नादाद्विनिसृता। वेदार्थसंग्रहसुधां वेदान्ताब्धेर्ये आहरत् । रामानुजाय मुनये तस्मै भगवते नमः । अविस्तृताः सुगम्भीरा रामानुजमुनेर्गिरः । दर्शयन्तु प्रसादेन स्वं भावमखिलं दृढम् ।। अयि सारामारविवकज्ञाः सहृदयतल्लजा विपश्धिदपश्चिमाः ! अमलोऽयं निबन्धवरस्समाविरति सर्वाङ्गसुन्दरः सर्वाङ्गीणमङ्गलमयः सर्वा तिशायी निरुपमः, यो वा प्रबन्धृ - प्रबन्ध – प्रमेय परमवैलक्षण्यादि दिव्यपरिमल परिकर्मितः तत्त्व – हित – पुरुषार्थानां परमाथार्थ्यनिरूपणचणः, परमपुरुषार्थ प्रापणालङ्कर्मणिः, मृदुमधुरोदारोदात्तगम्भीरपदबन्धसन्दर्भ:, विकल्यासह-विविधकुतर्क कल्ककल्पित – कुदृष्टिमतविततितूलवातूलः, श्रीमान् – अस्यां श्रीमत्यां श्रीपद पुर्यां समुलुसन्त्यां श्री वेङ्कटेश्वरभगवद्दिव्यकृपाकटाक्षसन्धुक्षितायां प्राच्यविद्या परिशोधनमहाशालायां विद्योतमानायां श्री श्रीवैष्णवसम्प्रदायग्रन्थदिव्यप्रसूनमालायां देवनागरदिव्याक्षरेषु सार्वजनीनेषु प्रकाशितेषु दिव्यप्रबन्धरत्नेषु प्रथमं, तृतीयं च तदितरसर्वप्रबन्धेषु, सर्वतोमुखं सर्वतश्च विराजमानं “वेदार्थसंग्रह ' नामकं हृद्यानवचं अतिमहार्ध 'प्रकरणप्रबन्धादिव्यसूनरत्लम् | १. शास्रप्रतिपाद्यसर्वविषयवैशद्यसम्पादकः सुलभावबोध अनतिसंक्षिप्तविस्तृत ग्रन्थविशेष .. प्रकरणम् नाम । अयं च ग्रन्थः श्रीमतः विशिष्टाद्वैतवेदान्तशास्रस्य प्रशस्तं प्रकरणे भवति ।