पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः ) एतत्प्रकरणोत्साथैत्य सुमहत्वाव लङ्गहेण अनुक्राणम् .. उभयलिङ्गत्वोक्ति विभूतिमत्त्ववचनम् नेित्यविभूतिमत्वबचनम् लीलावेिभूतिमत्त्ववचनम् ऐक्यश्रुतेिप्रकाराशङ्कानेिरास : कारणावस्थायाम् एकत्वनेिश्येन शरीरात्मत्वस्य अनुप पद्यमानत्वात् सामानाधिकरण्यस्य स्वरूपैक्यनिबन्ध नत्वशङ्कानेिरास ... व्यष्टिसृष्ट्युक्तिः ब्रह्माण्ड-तन्तर्गत-भोग्य-भोगोपकरण-भोगस्थान-देब मनुष्यादिध्यष्टिजातोक्तिः पूर्ववाक्ये गर्भितार्थविवरणम् ब्रह्माण: चेिदचेिद्विलक्षणत्वादौ श्रुतिप्रमाणम् ज्ञानस्य मोक्षोपायत्वप्रकारशङ्का प्रीतिविशेषत्चे प्रयोजनजिज्ञासा वैशेषिकमतेन चोदना पूर्वचोदनापरिहारः ज्ञानातिरेकिसुखस्य दृष्टत्व – कल्प्यत्वविकल्पेन दूष्णकधनम् द्वितीयशेिरोदूषणम् प्रस्तुतोपासनस्य अनवधिकातिशयप्रीतिरूपत्वे हेतु जिज्ञासाप्रतिवचनम् तत्र श्रुतिकथनम् आनन्द' इति ब्रह्मणः सुखस्वषचनस्य अयुक्तलाशङ्का ज्ञानानुकूलत्वस्य विषयानुकूल्यत्रयोज्यत्वे श्रुतिकश्चमम तादृशश्रुतिध्याख्यानम् परस्य भोग्यभूतब्रह्मणः स्वभोग्यत्वाभावशङ्गा ... ... , ३४१ ३४२ ३४३ ३४४

३४५ ३४६