पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषय ( पत्रसंग्व्याः ) रसो वै' इति परं प्रति आनन्दत्वश्रवणस्य प्रकाराशङ्का... ३४६ प्रीतिविशेषशाब्देन अभिप्रेतार्थविवरणम ३४७ अपुरुषार्थत्वापादनमुखेन चोदना सर्वलोकविरुद्धत्वोपपादनम् पूर्वचोदनापरिहारः ३४८ देहात्माभिमानवेिज़म्भितत्वोपपादनम् सोपाधिकत्वदूषणपूर्वक - आत्माभिमानप्रदर्शनम् आत्माभिमानानुगुणपुरुषार्थज्ञानोदाहरणकथनम् आत्माभिमानेनऽपि सुखानुभवे ब्रह्मप्राप्तिप्रयोजनाशाङ्का व्यतिरिक्तसुखास्थिरत्वादौ श्रीविष्णुपुराणवचनम्

  • वस्तु' इत्येतद्वद्याख्यानम्

सुग्बाटोकान्तत्वप्रतीतेः प्रकाराशङ्क उक्त-वक्ष्यमाणश्चोकया: अपौनरुक्यार्थकथनम् उदाहृतश्शेोकार्थकथनम् फलितार्थकथनम

  • सेने'त्यादिवचनस्य असेव्यसेवाविपयत्वप्रकारजिज्ञासा । ..

स हीति व्याख्यानम् सेवाया: मोक्षोपायत्वप्रकारादिशाङ्कः भत्तेः वेदनाशाब्दवाच्यत्वप्रकारशाङ्क विशेषितत्वस्य कथन्ताशङ्का तत्र भगवद्वचनकथनम् भक्त: वेदनादिशब्दवाच्यत्वे प्रयोजनाशङ्का एतत्प्रबन्धस्य अतिगम्भीरताप्रदर्शनम उक्तविशेषणलयफलकथनम् ... ३४९ ३५८० ३५ १ ३५२

३५३ ३५४ ३५४,३५५