पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८० ( विषयः ) ( पत्रसंख्या) परमार्थत्वोपपादनम् अरूपाया: रूपोपदेशस्य कथन्ताशङ्का विकारवावेिशब्दश्रवणान् कृतकरूपत्घशाङ्काव्यावृत्तिप्रये ३३३ पूर्व संग्रहेण उक्तार्थस्य विस्तरेण उपपादनम् वाक्य – भाष्यकारमन्थयोः दिव्यरूपसमर्थनस्य पत्रीपरेि जनादेः प्रदर्शनार्थता गुणानङ्गीकारशङ्कनिरासः अथैवादादेः स्वार्थे तात्पर्याभावात् ब्रह्मस्वरूपानङ्गीकार शङ्कायां प्रतिवचनम् स्वाभाविकत्वविवरणम् बोध - तदतिरिक्तकायैकरत्वयो : स्वाभाविकास्वाभाविकत्व विभागझङ्कायां तत्परिहारः हस्तचेष्टादिवत् शाब्दस्य बोधकत्वात् सङ्केतेिलत्वाशाङ्कनेिरास शाब्दत्वान् देवदत्तादिशब्दवन् साङ्केतिकत्वशाङ्कापूर्वकपरिहारः बेोधकत्वस्य स्वाभाविकत्वे व्युत्पत्तिग्रहणसापेक्षत्वस्य अयुक्तत्वान् साङ्केतिकत्वशङ्कायां प्रतिवचनम् शब्दानां बाधकत्वस्वभावत्वे लौकिकवैदिकप्रकारशङ्कानिरास: स्मृतिपूर्वकत्वाभ्युपगमे पुरुषाधीनत्वात् उचारणस्थ, वेदस्य अपौरुषेयत्वप्रकारकजिज्ञासा उपबृह णापेक्षाप्रकारकजिज्ञासा सिद्धवस्तुपरत्वे वेदानाम् अनादिताहानिशङ्कायां तत्प्रति वचनम् इदानीं दुरवगा॥हत्वात् तस्य अ पेक्षेितत्वापादनम् व्युत्पन्नलीकिकशाब्दस्य वैदिकाऽनवबेोधकत्वाशङ्कानिरासः .. लक्षणभेदात् शाब्दभेद् इत्याकारकचोदना पूर्वचोदनापरिहारः

  • *
  • *

३३५४ ३३५ ३३६ ३३७ , ३३८ ३३९

३४०