पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः ) अस्य परमव्योमशाळदवाच्य:वनिर्विकारत्वप्रदर्शनम ध्याख्याविशेषव्यावृतिप्रयोजनोपपादनम परमपदस्य अस्थिरत्वापादनशङ्कनिरासः जिज्ञासानिवृत्तिः प्रमाणमम्बन्धात्वलक्षणसत्यन्ताव्यावृत्तिप्रयोजनत्वापादनम् (पत्रसंख्या) अर्थान्तरकथनम् तत्तत्पदार्थधर्माणां तत्संकल्पायत्ततापादनम् भूषणादिकण्ठोक्तिप्रदृशैनाय उपवृंहणवचनप्रदर्शनम् श्रीमद्रामायणप्रामाण्यप्रदर्शनम् श्रीपराशरवचनोपपादनम् श्रीपत्न्यां प्रमाणोपपादनम् परस्थाने वचनोपपादनम् तस्य नित्यत्वोपपादनम महाभारतवचनोपपादनम तस्य विलक्षणत्वप्रकारकशङ्कायां तद्विषयवाक्यार्थपूर्वक तदर्थोपपादनम य एषोऽन्तरादित्ये इति वाक्यार्थोपपादनम् क्तप्यास 'श्रुतेः अथैषट्कोपपादनम् ... एतद्विषयसूत्रप्रतिज्ञाखण्डtर्थोपपादनम् रूपस्य अनित्यत्ब-प्राकृतत्वशाङ्काव्यावृनिप्रयोजनोपपादनम् .. वाक्यार्थोपपादनम् तत्तात्पर्योपपादनम्। द्रमिडाचार्यव्याख्यानानुभाषणम् ऐन्द्रजालेिकवस्तुवत् मायाकृतत्वशाङ्काव्यावृत्तिप्रयोजनोप पादनम् ३१८ ३१९ ३२१

३२३ ३२४ ३३ ३३१ ३३२