पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( विषयः ) नीलतोयदेति श्रुतिव्याख्यानोपपादनम पत्रीविषयप्रमाणप्रदर्शनम् स्थानपरिजनादिविषयप्रमाणप्रदर्शनम् अनेकार्थविधाने वाक्यभेदचोदना अनेकार्थविधाने वाक्यभेदशाङ्कापरिहार: विशिष्टविधौ जैमिनीयसूत्रप्रतिपादनम् सूखविषयवाक्यप्रदर्शनपूर्वकविशिष्टार्थविशदीकरणम् भन्वाणाम् अनुष्ठयार्थप्रकाशाकत्वेन अख अन्यपरत्वेन स्वार्थे तात्पर्याभाचात् सर्वसिद्धयभावशाङ्कनिरास: स्तोत्रादि स्वरूपनिरूपणम मन्त्राणाम् अनुष्ठेयार्थाभ्युपगमेन प्रतिवचनम् नित्यविभूतिपरत्वे मुक्ताविषयत्वशङ्कापूर्वकपरिहारः .. व्युत्पत्तेः कार्यपरत्वेन विवचेिनसेिद्धयभावशाङ्कापरिहारः परमपदशाब्दस्य अर्थान्तरपरत्वमुखन चोदना पूर्वचोदनापरिहारः विष्ण्वाख्यमित्यत्र स्थानस्य व्यावत्र्यत्वाभावात जीव स्वरूपस्य व्यावत्चैत्वमिति शाङ्कनिरासः परमपदशाब्दस्य अर्थत्रयवाचेित्वे प्रयोगप्रदर्शनम् एकावयवशात्तयां त्रिष्वपि मुख्यत्वोपपादनम् अर्थस्रयस्यापि प्राप्यत्वस्य चोदनापूर्वकोपपादनम् अविद्याशब्दस्य कर्मवाचेिता अनृतशब्दस्य पापवाचिता स्थानविशेषप्राप्तः भगवत्प्राप्तिगर्भता (पत्रसंख्या ) ... ०७) ३८०९ ३१ ३११ ३१३ ३१४ ३१५ ३१६

३१