पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः ) विश्वमित्येतळयाख्यानम् धारकप्रकाराशाङ्क मन्त्रोत्तरार्धच्याख्यानम् भुवनस्येत्यन्तेन उक्तफलप्रदत्वादिवैशद्याय भगवद्वचनकथनम् अवतारशङ्कनिवृत्त्यर्थकव्याख्यानम तनुशब्दस्य अल्पार्थत्वनिवृत्त्यर्थकवचनम् भोक्तत्ववैशादोपपादनाम एतदर्थस्य सर्ववेदशास्त्रानुमतत्वम् एतदर्थस्य उपपन्नत्वपूर्वकघटकवाञ्यप्रदर्शनम प्रस्तुतानुपपतिपरिहारस्य प्रयोजनकथनम प्रकृत्यर्थस्य कर्तृव्यापारसाध्यताभिधानविवरणम् कर्मविधिवाक्यानां देवताफलप्रदत्वावबोधकत्वेन अपूर्व (पत्रसंख्या) त्रायव्येत्यादिवाक्यप्रदर्शनम् फलसाधनत्वस्य विध्याक्षेपसिद्धतावचनायुक्तता कर्मण. देवताद्वारकफलसाधनत्वसिद्धयभावशङ्कानिरासः ... अर्थवादोक्तविध्यर्थतात्पर्याङ्गीकारे उदाहरणोक्तिः ताकृशाङ्गीकारस्य प्रयोजनोक्तिः लोकसिद्धभाषणानुस्मरणेन परोपालम्भनम उक्तार्थे श्रुतिवचनम् वेदविद्वचनकथनम् उक्तार्थे भगवद्वचनप्रदर्शनम् एवम् अविरोधेन निर्वाहस्य प्रयोजनप्रश्ः तदनमितनित्यविभूतिसमर्थनम् २९७

८ } - ३०१ ३०२ ३०३ ३८०४ ३०५