पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( विषयः) ( पत्रसख्या!) परोद्देशप्रवृत्तकृतिव्याप्त्यर्हत्वस्य शेषत्वश्रूपतापक्षेऽपि एतद् • । । २८९ शेषशेषित्वलक्षणजिज्ञासायां “शेष' इत्यादिसूल व्याख्योपपादनम् उक्तलक्षणस्य वैदिकोदाहरणप्रदर्शनम उक्तलक्षणस्य व्रीह्यदिलौकिकोदाहरणप्रदर्शनम् उक्तलक्षणस्य औपनिषदोदाहरणप्रदर्शन २९१ ईश्वरस्य चेिदचेितोश्च शेषित्व-शेषत्चे प्रमाणवचनम् .. निरूपकेषु प्राभाकरार्थस्य असुन्दरत्वम् कार्यानुबन्ध्यर्थदूषणम् कर्तृवाचेिलकारस्य नेियोज्यपरत्वस्य शब्दानुशाग्न विरुद्धत्वरूपपूर्वपक्षयुक्तिशाङ्कः तादृशपूर्वपक्षयुक्तिशङ्कापरिहारः शास्रसिद्धे यागकर्तृत्वान्वये स्वर्गसाधनस्वनिश्चयोदाहरण विशदीकरणम् २५३ क्रियान्तरं प्रति कर्तृत्वश्रवणप्रकार-क्रियान्तरे कर्तृत्वकल्पन स्वरूपयोः शङ्कानिरासः बुद्धौ कर्तृत्वकल्पनाप्रकारशङ्कानिवृत्तिः नेिोरूयत्वपरताश्रयणाशङ्का फलसाधनतया सिद्धचुपपादनम्, आर्थिककार्यसाधनतया यागादेः स्वर्गादिसाधनत्वासम्भवशङ्कापरिहारः श्रुतिप्रमाणप्रदर्शनम् तद्वाक्यव्याख्यानम् २९४ २९५