पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( विषयः) इष्टतासाम्यात् अनुकूलनाबुद्धेः भ्रमत्वनेिगमनम सुखव्यतिरिक्तस्य नियोगम्य अनुकूलत्वानुपपन्नता नेियेोगस्य सुस्वविशेषत्वनिराकरणप इष्टसाधनतयैव निथेोगत्व -स्थिरत्व – अपूर्वस्वप्रतीति भृत्येष्टप्रदराजवत् नियोगस्य स्-त: इष्टवानुपपत्त्यभान शङ्कानिरासः धात्वर्थस्य पुरुषप्रथन्नसाध्यतापादनम स्वर्गकामपदसमभिव्याहारात् धात्वर्थातेिरेकिण: नेियो धात्वथतिरिक्तत्वस्य भ्वर्गमाधनताप्रतीतिनिबन्धन ... स्वगसाधनत्वप्रतीतिनिबन्धनत्वस्य महेतुकताशङ्काप्रति वचनम् वचनम् योग्यप्रकारजिज्ञासाप्रतिवचनम् प्रथमम् अनन्यार्थतया कार्यस्य प्रतिपन्नश्चेऽपि तदनुप (पत्रसंस् प्रथमप्रतिपन्नवाक्यार्थपरित्यागे उदाहरणप्रदर्शनम एकपदश्रवणवेलायाम् अनन्यार्थतया प्रथमप्रतिपतेः असत्त्वम् कार्यस्य अन्यार्थत्वाभावप्रतीत्यसाङ्गत्यपूर्वककारणजिज्ञासा नेियोगस्य अनुकूलत्वे प्रमाणाभावोपसंहारः नियोगस्य अनुकूलत्वे योग्यानुपलम्भदूषणोपपादनम् कृतिं प्रतेि शेषित्वं कृत्युद्देश्यत्व 'मिति लक्षणवाक्य दूषणोपपादनम् ... पराभिमतशेषशेषेित्वलक्षणाशङ्का कृत्युद्देश्यत्वे दोषेोपपादनम् कार्यप्रतिसम्बन्धिप्रतेि सम्बन्धित्वरूपशेषित्वस्य कार्यता रूपताभ्युपगमे हेतुजिज्ञासा , २८६ २८८ २८९