पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः ) (पत्रसंख्या) प्रथमं यादृच्छिकव्युत्पत्तेः सिद्धार्थविषयत्वप्रदर्शनम् बुद्धिपूर्वव्युत्पत्तेः लोकप्रचुरताप्रदर्शनम् २७३ यादृच्छिक-बुद्धिपूर्वकव्युत्पत्योः आद्यव्युत्पत्योः सिद्धार्थ वेिषयत्वेऽपि प्रयोजनप्रकारशङ्कया प्रतेि वचनम् २७५ सिद्धार्थ आद्यव्युत्पत्त्यभावेऽपि ब्रह्मणः सिद्धयुपपादनम २७६ फलत्वेन सिद्धौ उदाहरणस्वयप्रदर्शनम् विधिश्रवणाभावशाङ्कायां फलेितार्थकथनम् ब्रह्मस्वरूप - तद्विशेषणयोः सिद्धत्वेऽपि प्रयोजनजिज्ञासा ... , सर्वविधिसाधारणोक्तिकथनम् अर्थवादानां विध्युपयोगेित्वेन स्वार्थे प्रामाण्ये द्रमिडा चार्यमन्थोपपादनम् २७८ असता स्तुत्यनुपपतिप्रकरशङ्कनिरासः २७९ कार्यत्वस्य कृतिभावभावित्व-कृत्युद्देश्यतारूपत्वे दूषणाय प्रश्नः २८०

  • यदधिकृत्य कृतिः प्रवर्तते, तन् कृत्युद्देश्यत्वम् ?' इत्यस्य

परेिहाररूपता पुरुषबुद्धिश्रूपाधिकारस्य पुरुषकृतेः असम्भवाभिप्राय: ... यत्प्राप्तीच्छया कृते: उत्पत्ति: तत् कृत्युद्देश्यत्वम कृतिमत्पुरुषेष्टत्वस्य कृत्युद्देश्यत्वे दोषः इष्टस्य प्रेरकत्वाकारः कृत्युद्देश्यत्क्म इष्टतया प्रतीतस्य स्वप्रयक्रोस्पत्तिमन्तरेण असेिट्रे: प्रेर २८१ इच्छायामपि दष्टस्य स्वप्रयन्नेोत्पतिमन्तरेण असिद्धत्वम पुरुषानुकूलत्वस्य कृत्युद्देश्यत्वशङ्कपरिहारः सुखव्यतिरिक्तदुःखनिवृत्तेरपि पुरुषानुकूलताशङ्का दुःखनिवृत्तौ अनुकूलताबुद्धेः भ्रान्तिपूर्वकसुग्त्रदुःखयो:- विवेकप्रदर्शनाम ' .. दुःखनिवृत्तेरपि अनुकूलत्वभ्रमसमर्थनम ७) २८२ २८३