पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(पत्रसंख्या) सामानाधिकरण्येन स्वरूपैक्यज्ञानव्यावृतिप्रयोजनता ... २६१ उपपादोपपादकांशयोः स्वरूपापेक्षायाम उकविवरणम् • , हेत्वंशाव्याख्यानम श्रूपशाब्दस्य शारीरपरत्वनिश्चयाय वचनान्तरकथनम् .. भगवतो निरवद्यत्वाद्युपपत्तिकथनम् २६२ सामानाधिकरण्यस्य शारीरशारीरेिभावनेिवन्धनता अवस्थायोगस्य सद्वारकता अत्रैव प्रबन्धे क्षस्यार्थस्य स्पष्टता विप्रहवैलक्षण्ये महाभारतप्रमाणप्रदर्शनम विग्रहविषयश्रुतिप्रदर्शनम् तव्याख्यानस्य आपाततो व्याहृतिशङ्कापरिहारप्रयोजनता ... ... २३४ धीरशब्दव्याख्यानस्य धैर्थगुणान्वितपरत्वव्यावृत्तिप्रयेजनता , प्रकृति-रुद्रयोः उपादाननिमित्तत्वमसस्य, नारायण-रुद्रयो:- उपादाननिमित्तत्वमतस्य च निरसनप्रस्ताव: २६५ कारणादन्यस्य प्राध्यत्वनिरासः तत्प्राकरणिकप्रन्थेन चतुर्मुखस्य परमकारणत्वानुपपत्त्युप श्रीविष्णुपुराणवचनस्य मानवश्लोकार्थनेिणायकत्वोपपादनम् भावनात्रयविचार कर्मभावनाया एव संज्ञास्रयक्लप्तिशङ्काव्यावृतिप्रयोजनम् हिरण्यगर्भादीत्यादिशब्दस्य असंकोचात् मुक्तषु भावना द्वयप्रसङ्गशाङ्कव्यावृत्त्यर्थप्रयोजकोपपादनम् अधिकारबोधविषयकप्रश्रेोत्तरोपपादनम मीमांसाभिमतसिद्धार्थे व्युत्पत्त्यभाववादनिरास ... सिद्धार्थे व्युत्पत्त्यनङ्गीकुषणस्य पूर्वपक्षोपपादनम् पूर्वोक्तपूर्वपक्षपरिहार: सिद्धवस्तुनि शब्दस्य बोधकत्वशक्तिमहोपपादनम्

२३७ २३८ २५७८० } २७१