पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषय:) लयकर्तृपश्रेोत्तरादिकथनम् नमस्कारश्ोकानन्तरस्थवचनोपपादनम् त्रिवेिधपरिच्छेदानां प्रथमं संग्रहेणोपपादनम् कालपरिच्छेदं वतुं कालपरिच्छिन्नव्यावृत्युपपादनम् षडूभावविकारराहित्यकथनम् नामनिर्वचनमुखेन देशापरिच्छेदः उपसंहारगतवचनजातोपपादनम् धर्मिस्वरूपस्य हेयप्रत्यनीकता दिव्यात्मस्वरूपस्य कल्याणगुणवत्त्वम् दिव्यात्मस्वरूपस्य अनायासेन सर्वधारकता विग्रहवैलक्षण्योपपादनम् अन्येषां पुराणानां अन्यपरत्वान् एतदविरोधेन नेयता अविरोधेन नेतुमशक्यत्वे प्रकारशङ्का उभयलिङ्गत्वेन विलक्षणम्य जगत्सामानाधिकरण्यप्रकारशाङ्का सामान्यविषयप्रपूर्वकविशेषविषयेोत्तरवचनप्रवृत्तत्वान्: • • • ( पत्रसैख्या ) .. .. साम्यशङ्काचोदनापरिहारः तादात्म्यकथनस्य प्रयोजनजिज्ञासा संप्रहेणोक्ततादात्म्यस्य विवरणापेक्षितत्वाभिप्राय: कृत्स्नप्रपवतादात्म्यस्य प्रतीयमानत्वप्रकारजिज्ञासा ... प्रस्तुतसाम्यपरिहारप्रयोजनजिज्ञासा विष्णोरपि विभूतित्वप्रसङ्गशङ्का ब्रह्मशेिवादिप्रपञ्चस्य परब्रह्मविभूतित्वे वचनान्तरप्रदर्शनम्... २५१ २५२ २५३ २५४ २५५ २५६ २५७ २५८ २५९ २६० } } .