पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः ) (पत्रसंख्या) अस्यार्थस्य सूत्रकारोक्तिप्रदर्शनम् २४३ सर्वसामानाधिकरण्यस्य परमात्मानुप्रवेशाकृतत्ववैशाद्याय उदाहृतश्लोके हेत्वंश-तत्प्रयुक्तसर्वसामानाधिकरण्यसिद्धि प्रदशेन ... चेतनानां नित्यत्वान्, सर्वस्य तदनिष्पन्नत्वशाङ्कव्यावृत्तिः .. ब्रह्मा - शेिवयोः परमात्मकत्वस्य चेिशेषत: प्रदर्शनम् तव्याख्यानप्रतिपादनम् रुद्रस्यैव नारायणात्मकत्वे प्रमाणम् ।। भगवदात्मकत्वस्य प्रतीतत्वप्रकारकजिज्ञासानिवृत्तिः .. भगवदू - रुद्रयोः उपादाननिमित्ततामतनिराकरणम् .. सूत्रश्रुतिविरोधाभ्यां बेदब्राह्मत्वोपपादनम् नारायणस्य परमकारणत्वे उपद्वैष्णवचनप्रदर्शनम् राजसादीन् विहाय सर्वलोकावेिगानपरिगृहीतमहाभारत श्रीविष्णुपुराणे नारायणस्य परमकारणत्ववचनोपपादानम् .. अनुष्ठान-तत्त्वस्थित्योश्च प्रमाणतया परिगृहीतता श्रुतवेदान्तस्य अनधीतशाखा- बुभुत्मया प्रश्: उपसहारस्य भगवत्परता परब्रह्मवस्तुस्वरूपाशङ्कायां विष्णोः परम्रह्मता वेदादिषु अग्न्यादेः प्रतिपादितत्वेन विष्णो: वाच्यता प्रकारशङ्कायां तळयाख्यानम् संग्रहेणोक्तः - अनन्यपरतावेिवरणाम प्रश्लोकेन प्रश्अस्य सामान्यविषयकत्वप्रदर्शनम् सामान्यविधयः विशेषविषयोत्तरसंक्षेपश्लोकः यत्रेतेि लथस्थानप्रोत्तरकथनम् २४४ २४५ २४६ २४७ २४८ २५८० २५१