पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( धिषयः ) अकारवाच्यत्वे श्रतिप्रदर्शनम् अकारस्य वाचकजातप्रकृतित्वेऽपि श्रुतिप्रदर्शीनम उक्तार्थस्य निगमनम् महेश्वरशाब्दस्य साधारणत्वात् प्रकरणपर्यालोचनया च नारायणस्यैव तत्तच्छब्दवाच्यम्य परत्वम्य उत्तरानुवाके विश्वाधिक' इत्यादिषु शिवादेः कारणताशङ्कानिरासः प्रतीयमानत्वे प्रयोजनाशङ्का वेिश्धाधिको रुद्र ? इत्यम्य अर्थविचारः ... हिरण्यगर्भकारणनावादनिरास व्योमातीतवादोपपादनम आकाशान्तर्वर्तिनः कस्यचित् अन्वेष्टव्थत्वेऽपि प्रयोजनाशङ्का योमातीतवादनेिरास अनधीतवेदादिचोद्यप्रकाराङ्कः श्रत्या परिहारप्रकारशङ्का उर्भ ' इत्यादिना आकाशवर्तित्वप्रतीतेः गुणजाताप्रतीति शाङ्कानिरासः वाक्यकारपरिऋतेः कथन्तानुयोग गुणिव्यतिरेकेण गुणानाम् उपास्यतायाः प्रकारतानुयोगः उभयस्यापि अन्वेष्टव्यता उभयस्य अन्वेष्टव्यत्वे यच्छब्दनिर्वाहस्य आश्वश्यकता .. ब्रह्मादेः कायेत्वश्रवणात् परत्यवकल्यशाङ्काव्युदास .. देवेषु अवतारय कथन्ताशङ्काव्यावृनि: द्वादिषु अवतारद्वयस्य कथेताशैकानिरासः - परत्वे प्रामाणिक सति हि एवं निर्वाह्यता ... सोऽन्तरान्तरम्' इत्यादेः रुद्रवाक्यता श्रुतिवाक्यताप्रश्: ... श्व (पत्रसंख्या ) २३१ २३२ २३३ २३४ २३५ २३६ २३७ २३८ २३९ २४ २४१ ,