पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः) (पत्रसंख्या ) सद्वारकोपादानत्वस्य स्मृतिप्रमाणप्रदर्शनम प्रकृतिपुरुषयोः अनादित्वे प्रमाणप्रदर्शनम द्वारभूतायाः प्रकृतेः परेिणामित्वे प्रमाणसिद्धिः प्रकृतेः परिणामित्वे म्रह्मणः उपादानत्वप्रकारशाङ्कानिरास प्रकृतिपुरुषयोः ब्रह्मात्मकताप्रदर्शनम् ... १४८ पुरुषस्य ब्रह्मात्मकत्वे स्मृतिप्रदर्शनम् निर्दोषत्व-निर्विकारत्वश्रुत्योः उपादानत्वश्रुत्यविरोधता ... विशिष्टस्य कार्यकारणत्वयोगेो कार्यकारणयोः अनन्यता ... ब्रह्मणः कार्यकारणत्वयो: अयुक्तताशङ्कनिरासः १४९ वस्तुस्वरूपनेित्यत्वेऽपि अवस्थाभेदेन कारणत्वाद्युपपत्तौ प्रमाणम् प्रकृतिपुरुषयोरेव कार्यकारणत्वात् परमात्मकारणत्व वाचिशब्दस्य अमुख्यताशङ्कानेिरासः चिदचेितोः परमात्मना सहोपलम्भनियमाभावात् जाति गुणवत्-प्रकारतेंकस्वभावस्य अयुक्तताशङ्कानिरासः .. १५० सहोपलम्भनेियमस्य अपृथक् िसद्वप्रकारत्वे प्रयोजकस्य अभावात्, देवादेिशाब्दानां जीवपर्यन्तत्वे अमुख्यताशङ्कानेिरास दृष्टान्तेोक्तार्थस्य दाष्टन्तिके अतिदेशाः चेिदचिदात्मनां शारीरशारीरित्वानुपपन्नताशङ्का शरीरत्व - आत्मत्वयोः विभागप्रदर्शनम् आत्मशब्दावयवार्थस्य शरीरशारीरिलक्षणौपयेिकत्वाभेि प्रायकत्सा शरीरत्वलक्षणपरिष्कारप्रदर्शनम् • १५२ शारीरित्वलक्षणपरेिष्कारप्रदर्शनम् उक्तलक्षणव्याप्तिप्रदर्शनम् शरीरात्मलक्षणस्य जगद्रह्मवृतित्वेन तद्वाविशाब्दानां सर्वशब्दानां अह्मपर्यन्तत्वे प्रमाणप्रदर्शनम् ... }

१५४