पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः } सर्वशाच्दवाच्यत्वे हेतुप्रतिपादकश्रुत्युपादानम् उदाहृतवाक्यद्वयस्य अर्थप्र तपादनम सर्वशब्दवाच्यत्वे स्मृतिप्रमाणप्रदर्शनम् सर्वशब्दवाच्यत्वे हेतुभूत-मनुवचनोपादानम सर्वशब्दवाच्यत्वपरश्लोकोपादानम् सद्वारकान्यानां ब्रह्मपर्यन्तश्चे दक्षवचनम् दक्षवचनव्याख्यानम् सिद्धवस्तुपराणां भेदाभेद् घटकश्रुतीनां अर्थोपपादनम ( पत्रसंख्या) ... १५४

मेिश्यात्वशङ्का उपायनिवयैश्रुतिपर्यालोचनया अस्मदुक्तार्थोपपन्नना निवर्यस्त्ररूपेोपादानम •. भगवच्छेषतैकरसत्वस्य तन्नाप्यपेक्षाहेतुत्वोपपादनम् .. दिव्यात्मस्वरूपस्य हेयप्रत्यनीकत्व – कल्याणगुणाश्रय उपासनस्य उपायतासमर्थनम् आत्मनः ज्ञानकाकारत्वे प्रमाणोपादानम् दुःखादीनाम् औपाधिकत्वे प्रकृतिमात्रधर्मनिर्देशस्य अनुपपन्नत्वशङ्कनिरासः देवादिभेदस्य औआधिकत्वात् उपाधिवियुक्तरूपसाम्ये प्रमाणम् ब्राह्मणादी समदर्शित्वस्य अपाण्डित्यरूपताशङ्कायां पण्डितशब्दव्याख्यानम् पण्डितशब्दार्थानुवादपूर्वकवाक्यार्थयोजना साम्यस्य उपाधिवियुक्तस्वरूपविषयत्वे अतिस्पष्टोपपादनम् ... १५५ १५८ १५९ १६१ १६२ १६३ १६४ १६५