पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषय:) (पत्रसंख्य॥ ) ब्रह्मणः कार्यकारणत्वासम्भवशाङ्कानि :ासः १३८ पृथक्सिद्धयर्हचेिदचेित्पदार्थस्य ईश्वरपर्यन्तशब्दाभिधेय तया ईश्वरप्रकारायुक्तता सामानाधिकरण्यस्य दण्डादिशब्दानामिव मत्वथयि प्रत्ययसापेक्षनापादनचोदना द्रव्यान्तरं प्रति विशेषणत्वे द्रव्यस्य मत्वर्थीयप्रत्यय निरपेक्षसामानाधिकरण्यप्रयेोगदर्शनम् १४० अद्रव्यत्वे सति विशेषणत्वस्य मत्वथयप्रत्ययनिरपेक्ष सामानाधिकरण्यप्रयोजकत्वात् लाक्षणिकता १४१ सर्वप्रयोगानुगतप्रयोजकजिज्ञासा द्रव्यवाचकानां प्रकारिपर्यन्तत्वे दण्डकुण्डलादेरपि-तथा १४२ शरीरस्य जीवं प्रति नियतप्रकारत्वात् तद्वाचिपदानां तत्पर्यन्तता जगद्वाचकानां ईश्वरपर्यन्तत्वे प्रमाणे सतेि तदनुप्राहक यायापेक्षा सद्विद्योपसंहारगत – तत्त्वमसीतेि सामानाधिकरण्यस्य एकविज्ञानेन सर्वविज्ञानप्रतेिज्ञावाक्यस्यापि विशिष्टैक्य पता ब्रह्मण: तेजोऽबन्नमात्रकारणत्वे न्यूनतावारणाय ... उपक्रमोपसंहारवाक्ययो: विशेिटैक्यपरता सन्मूलेत्यादिवाक्यानामपि आत्मशरीरत्वेन तादात्म्यपरता .. जगदुपादानत्व-निर्विकारत्वव्याघातशङ्काचोदना स्वरूपपरिणामास्पदत्वनिवारणे प्रयोजनाशङ्का उपादानत्वप्रतिपादने प्रयोजनाशङ्का सद्वारकोपादानत्वस्य आविरोधित्वेन परिहारः जीवरूपेण परिणामाभ्युपगमे दूषणम् अवेिद्रूपेण परिणामाभ्युपगमे दूषणम् • ब्राह्मणः सद्वारकोपादानत्वे द्वारभूतस्य परिणामिता

१४३ १४४ १४५ १४६