पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१ (विषयः ) (पत्रसंख्या) अनुवृत्त जाते: व्यावृत्तसंस्थानाभावत्वशङ्कायां संस्थानस्यैव १२७ प्रतियोगिबुद्धिनिरपेक्षुजाल्यादेः तत्सापेक्षभेदत्वाभाव शाङ्कायां जात्यादेः भेदत्वसाधनम् १२८ जात्यादेः वस्तुभिन्नत्व-स्वव्यवहारहेतुता संवेदनस्य स्वपरव्यवहारहेतुत्ववत् जातेः वस्तुभेद स्वव्यवहारहेतुता १२९ सन्मात्रप्राहिप्रत्यक्षस्य भेदाग्राहतावादनिरास स्वमतस्थापनम् १३० प्रथमश्ोकस्य महाविस्तरेण अर्थपवर्णनम भेद – घटकश्रुत्यविरुद्धार्थ – तत्त्वमसीति सामानाधि करण्योपयेगेिघटकश्रुत्युपपादनम् घकारणावस्थस्य अन्तर्यामित्व - देवताविशेषत्वज्ञापक वचनोपादानम १३१ तत्तच्छब्दवाच्यत्वस्य तत्तदनुप्रवेशकृतत्वे स्पष्टार्थक वाक्योपादानम् तत्तदनुप्रवेशेऽपि तद्रतर्दोषास्पृष्टता नामरूपव्याकरणश्रुतेः घटकत्वप्रयुक्तोपपादनम् भदश्रुत्युपपादनम् आत्मनित्यत्व-बहुत्व-प्रदर्शकवाक्येोपादनम् मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यस्य आत्मशारीर त्वापगमे प्रयोजनाशाङ्क १३३ मुख्यवृत्तत्वप्रकारशङ्कायां मुख्यवृत्तत्वोपपादनम् १३४ स्वपक्षमुख्यप्रकारशङ्कायां मुख्यत्वोपपादनम् कारणत्वशङ्कितदोषव्यावर्तकरूपशोधकवाक्यार्थः त्वंशब्दस्य जीवान्तर्यामेिपरत्वे लक्षणाशङ्कानिरसनम् .. १३५ शरीरतया तादात्म्ये अन्तर्यामिपर्यन्तत्वस्य अप्रयोजन त्वाऽऽशङ्कानिरासः स्वरूपतादात्म्यपक्षेषु अमुख्यता ...