पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः ) जीवन्ब्रह्मगोः भेदाभेदाभ्युपगमे जीवदोषाणां ब्रह्मणेि सामवन्! चिदचिदीश्वराणां ब्रह्मांशात्वान् त्रह्मण: तदैशित्वम ईश्वरम्य रूपनः सुग्नरतेिर्यक्स्थावगात्मता घटाद्यनुपयुक्तमृहद्रव्यूस्य कार्यान्तरानन्वयवत्, जीव वार्नुपयुक्त – ईश्वरस्य सर्वज्ञताशाङ्का एकोशेन कल्याणत्वे अन्यांशेन हेयता जीवेश्वरांशयोः व्यवस्थितत्वात् जीवगतदोषस्य ईश्वर उपाटा एकस्य एकांशेन दुःखित्वे अंशान्तरेणापि सुखित्वाभावः चन्दनानुलिप्त – कहस्तवत: पुरुषस्य अन्यहस्ते मुद्राभि जीवस्य विलक्षणत्वाङ्गीकारे अपसिद्धान्तता परपक्षे ईश्वरम्वरूपतादात्म्यवर्णने पूर्वोक्तदोप आत्मशरीरभावेन तादात्म्यवर्णने सगुणता सामान्येन सर्ववतुभिन्नन्वनिरसनम् सदसद्भावयो: एकदेशा-एककालावच्छेदेन विरुद्धता जाति-तदभावाभ्युपगमवतां भेदाभेद्दृषणेन भेिन्नाभिन्नस्थ प्रतिक्षेिप्तता जातिव्यत्तयो: अभिन्नत्व-भिन्नत्व-भिन्नाभिन्नत्वपक्षेषु जातिव्यत्तयोः भिन्नत्वे व्यक्तिजाल्योः भेदाभेदाभ्याम् • जातेिव्यक्तयो. भिन्नाभिन्नत्चे खण्डस्य मुण्डत्व-तद्भाव प्रसङ्गः जात्यादेः वस्तुप्रकारतया प्रकारप्रकारिणोश्च पादार्थान्तर (पत्रसंख्या) • • • १२० १२१ १२२ १२३ १२४ १२५