पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( विषयः) (पत्रसंख्या) मिथ्याशास्त्रस्य निर्विशेषोधकत्वं पश्चात्तनबाधादर्शन प्रयुक्तमिति शङ्क प्रमाणमिथ्यात्ववादिनः स्वाभेिमतार्थसिद्धयभावता १०९ शास्त्रप्रत्यक्षयो: बाधकत्व – बध्यत्वनिरासः मूलेोच्छेदप्रसङ्गाय प्रत्यक्षपारमार्यस्य वक्तव्यता १११ ११२ ब्रह्मणः औपाधिकत्वोपगमे तदा निर्दोषत्वासम्भवात् अपहृतेत्यादिश्रुतेः त्याज्यता ११३ महाकाशास्य घटाकाशादोषादिवत् जीवदोषाणां ब्रह्मणि असम्भवात् निर्दोषता ..११३,११४ ब्रह्मणः अच्छेद्यत्वात् उपाधिसम्बन्धात् निर्दोषश्रुतेः बाध .. , ५२९ निरवयवाकाशस्य श्रेोत्रेन्द्रियत्वेऽपि इन्द्रियव्यवस्थावत् जीवब्रह्मभावकल्पनाशङ्का कर्णसंयुक्ताकाशस्य देशान्तरभेदानियमेऽपि इन्द्रिय व्यवस्थापपादनम् • आकाशस्यैव शरीरेषु गच्छत्सु सर्वदेशसंयोगवत् ब्रह्मणि उपाधिसंयोगप्रदेशानियम एव नभसः इन्द्रियत्वाभ्युपगमेन परिहारस्य अर्थासाङ्गत्य कथनम् वैकारिकात् अहङ्कारात् इन्द्रियोत्पतेः, आकाशस्य श्रोत्रे ििन्द्रयत्वाभावता अहङ्कारात् इन्द्रियोत्पत्तौ प्रमाणम् तस्य व्याख्यानम् भूतपरिणामेित्वाविशेषात् अनिन्द्रियत्वापादनशङ्कापरिहारः... जीवब्रौक्याभ्युपगमे निर्दोषत्वश्रुतेः बाधः अचिद्रूपेण परिणामाभ्युपगमे निर्दोषनेिर्मलत्वादिश्रुतेः - नाः शक्तः परिणामित्वशङ्का ८ ८ ११५ ११६ ११७ ११८ ११९ १२०