पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ विषयः) निवर्तकज्ञानस्य अविद्यारूपत्वेऽपि कारणजिज्ञासा निवर्तकज्ञानस्य स्वेतरसमस्तभेदनिषर्तकस्य क्षणिकत्वात् (पत्रसंख्या) अविद्यानिवर्तक १०३ अविद्यायाः अवस्थान्तरप्राप्तौ अनिवृत्तता ज्ञास्रनुपपत्तिप्रदर्शनम् छअध्यासन्नह्मणो: ज्ञातृविषयकजिज्ञासा निवर्तकज्ञानस्य विरूपत्वाभावे दूषणप्रदर्शनम् ज्ञानत्वाभावस्य हेतुजिज्ञासायाम् अन्वयव्याप्तिप्रदर्शनम् ज्ञानस्य त्रिरूपत्वविरहे निवर्तकस्यापि अनिवर्तकता पादनम् ब्रह्मस्वरूपस्यैव ज्ञातृत्वाभ्युपगमे अपसिद्धान्तता निवर्तकज्ञानस्य निवर्तकान्तरापेक्षत्वे हि अनवस्था सामग्यूनुपपत्तिप्रदर्शनम् श्रुतेः सामग्रीत्वशङ्कया दूषणम् निवत्र्यस्य दुष्टकारणजन्यस्य दुष्टकारणजन्यज्ञानेन बाध्य स्वभावः निधत्र्यस्य दुष्टकारणजन्यज्ञानबाध्यत्वाभावविवरणम् .. बाधकस्य दुष्टकारणजन्यत्वेन ज्ञातत्वाज्ञातत्वप्रयुक्तनिवर्त कत्वानिवर्तकत्वशाङ्कपरिहारः सामग्रीदूषणप्रसङ्गात् ज्ञानज्ञातृत्वमिथ्यात्वेऽपि अनुगत दूषणोपादानम् प्रपञ्चसत्यत्चे दृष्टान्तोपादानम् भ्रान्तिमूलज्ञानस्य निवर्तकत्वेऽपि दृष्टान्तमुखेन चोदना भ्रान्तिमूळज्ञानस्य निवर्तकत्वे दृष्टान्तमुखेन चोदना परिहार प्रस्तुतेऽर्थे किमवगतत्वप्रक्षेोत्तरम् १०४ १०६

१८७