पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वरूपनाशप्रसङ्ग - तद्भावयो: वैषम्यप्रदर्शनम् अविद्याया: तिरोधानत्वे तिरोधानात्मकम्यरूपप्रकाश अविद्याख्यकर्मणा धर्मभूतज्ञानसंकोचे देवाद्यात्माभि मानता। पूर्वोक्ततकनुसरणे: प्रमाणानुसारिताप्रदर्शनम् निर्विशेषत्व – जीवब्रौक्य – जगन्मयत्वप्रयुक्तदूषण (पत्रसंख्या) सामान्योक्ते प्रस्तुतचोद्यपरिहारजिज्ञासया चोद्योक्ति: प्रस्तुतचोद्यविशेषपरिहारः अविद्याया: ब्रह्मस्वरूपतिरोधानहेतुदोषश्रूपताश्रयणम् .. ९६ अविद्यायाः मिथ्यात्चे ब्रह्मण एव मिथ्यादानमूलता अविद्यायाश्च अनादित्वे ब्रह्मण एव तदर्शनमूलता ९७,९८ एतत्प्रतिपादनेन एकजीववादनिराकरणम् स्वप्रे द्रष्टशारीरस्य एकस्य जीववत्वान् इतरेषां नेिजीवता जीचशरीरराणां काल्पनेिकत्वेन शारीरजीवानां मिथ्याश्रूपता .. प्रपञ्चसूयत्वे द्रष्टशरीरजीवयोः अबाधितत्वात् इतरेषां नेिजीवता १८ ० निवर्तकानुपपति-निवृत्त्यनुपपत्तिप्रदर्शनम् निवर्तकनिवृत्योः पराभ्युपगतप्रकारशाङ्क निवृत्तिस्वरूपषणम् अनिर्वचनीयस्य सद्मदुद्विरूपत्वत्रिविधप्रकारकजिज्ञासा .. १०१ अनिर्वचनीयस्य काल्पनिकसत्त्वे दूपणम् अनिर्वचनीयस्य अकाल्पनिकसत्त्वे ब्रह्म-रूपानति रिक्तत्वशाङ्कया दृपणम् १०२ तत्त्वज्ञानात्पूर्वं निवृत्त्यङ्गीकारपूर्वकानुपपत्तिजिज्ञामा निवृत्तिदूषणेनैव निवर्तके दूपितेऽपि, मुखान्तरेणापि दूषणाभिप्रायता १८०३ निवर्तकज्ञानस्य काल्पनिकत्वे, तद्विनाशादिरूपाविद्यायाः स्थिरता }