पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः) (पत्रसंख्या) प्रकाशस्यानुत्पाद्यत्वे स्वरूपनाशाता प्रकाशस्य नित्यत्वे तिरोधानश्रुतेः त्यज्यता ८३ विज्ञानरूपात्मत्वे स्वयंप्रकाशस्य श्रुतेित्याज्यताचोदना अनेकात्मतिरोधिसत्यतापेक्षया एकात्मतिरोधिकाल्पनि कत्वे दोषाधिक्याभावचोदना अनेकात्मतिरोधिसत्यतापेक्षया एकात्मतिरोधि - काल्पनि कत्वे दोषाधिकताभावचोदनापरिहारः वचनविरोधे न्यायप्रवर्तनानभ्यपगमेऽपि वचनान्तर विरोधस्य दुर्वारता उभयलिङ्गत्ववचनवेिरोधेन ब्रह्मरूपस्य भ्रमाश्रयत्व विभूतेः भ्रमविषयत्तानुपपन्नता प्रकृतेः परिणामहेतुता लीलाविभूतिमत्त्वम् वचनविरुद्ध-तकप्रवर्तनरूपपरिहारासम्भवपूर्वकप्रमाण स्वरूपप्रदर्शनम् द्वैपायनादिब्रह्मवित्प्रणीत-इतिहासाद्युपवृंहेितवेदाभ्युपगन्तु उक्तार्थषु परिगणनाक्रमेण ऋषिवचनोपादानम चेिदविद्वैलक्षण्यस्य द्वाविमाविति वचनादानम् लीलाविभूतिमत्वे धचनादानम उभयविभूतिमत्वे पराशरवचनोपादानम् नित्यविभूते अकालकाल्यत्वे वचनोपादानम् आपस्तभ्बवचोव्याख्यानम् उभयलिङ्गतादिबोधकवचनविरोधादिना परिहाराशक्यता ... वचनविरोधे न्यायप्रवर्तनानभिज्ञोपालम्भचोदना तादृशाचोदनापरिहारः ज्ञानसंकोचवादिनां सर्वापरिहरणीयता संको चाभ्युपगमे प्रकाशानिवृत्तेः प्रकारजिज्ञासा ८२ ८४ ८८ ,