पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः ) निर्विशेषवस्तुनः शब्दप्रमाणtगोचरसा निर्विशेषशब्दस्य निर्विशेषवस्तुप्रमित्यजनकत्वम् निर्विशेषवस्तुनः निष्प्रमाणकता स्वयंप्रकाशस्य स्वत:प्रमाणानपेक्षता प्रमाणानपेक्षत्वे वेदान्तवैयथयेम सर्वविशेषनिवृत्तेः वस्तुमात्रानवच्छिन्नता ब्रह्मणः निर्देश्यताबोधक-पदप्रभः निर्विशेषे स्वयंप्रकाशास्वानुपपन्नता अन्यसाधनस्वभावतया ज्ञझेः स्वतस्सिद्वता निर्विशेषे आच्छादिकानिवृत्त्यनुपपन्नता तिरोधाननिवृत्तिसिद्धिप्रयोजनैकविशेषाभ्युपगमाशङ्क निर्विकल्पकप्रत्यक्षस्य निर्विशेषविषयताशङ्कनिरासः निर्विकल्पकस्य सविशेषविषयताप्रदर्शनम् सविकल्पके पूर्वावगतप्रकारताविशिष्टप्रतीत्यनुपपन्नता प्रथमपिण्डप्रहे अनुवृत्त्यग्रहात् गोत्वादिप्रहानुपपन्नता निर्विकल्पकप्रत्यक्षेऽपि गोत्वादिग्रहणे दोषता सविकल्पक-निर्विकल्पकयो: अनुवृत्तिधर्मवीशिष्टत्व तद्रहितस्वग्राह्यभेदात् वैषम्यम् भिन्नामेिन्नरूपेण एकस्य ध्यात्मकत्वविरुद्धता भेदाभेदसाधकसहोपलम्भनियमादिहेतुचतुष्टयोपपादनम् संस्थानिन: प्रकारतया संस्थानस्य पदाथान्तरता पृथक्सिद्धयनुपलम्भादेः न यात्मकता व्यावृत्त्यनुवृत्तिविशेषणविशेष्यादीनां भेदप्राहकता भेदनिरासकत्व-त्वयंप्रकाशाकत्व-तेिरोधान-तन्निवृत्तिभ्य:- सवेिशेषतासमर्थनम् स्वयंप्रकाशवस्तुनि तदारोपितविशेषाणां निषेध्यताशङ्क सद्विद्यायाः भेदनिरासपरताशङ्कापरिहारः एकज्ञानेन सर्वज्ञानसम्भवे अन्यज्ञान अन्यज्ञानासंभ वै वाचारम्भणमितेि वाक्यस्यार्थः (पन्नसंख्या) ... ... ५७ ५८

६२