पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(पत्रसंख्या) सद्विद्याविषयस्य पितापुवसंवादरूपत्वान् अर्थवादता ४९ अस्यार्थस्य मृत्कार्यदृष्टान्तोपन्यासात् उपपन्नता शोधकवाक्यानां सविशेषविषयत्वम् विशेषविधाने सतेि सामान्यानेषेधस्य विशेषातिरिक्त निषेधविषयत। आर्थः भेदनिषेधपरिहारः सामानाधिकरण्यस्य वस्तुमात्रैक्यपरसा अन्वयुरूपार्थाभिधायिौछादिशब्दस्य व्यतिरेकमुखेन शौक्षादेः स्वरूपातिरेकिव्यावृत्त्यभ्युपगमात् न निर्विशेषता ज्ञानमात्रताप्रतिपादने ब्रह्मणः निर्विशेषताशङ्क स्वरूपनिरूपकधर्मशब्दानां धर्ममुखेन स्वरूपप्रतिपादकता । ज्ञानस्य धम्र्यन्तरनिष्ठताशङ्का ज्ञानस्वरूपत्वे प्रमाणम् ज्ञानत्वश्रुतेः ज्ञात्वस्वरूपानुगुण्येन नेयता द्याश्रयत्वे व्याप्यविरुद्धता स्वार्थभूतज्ञानादिविशिष्टपरता वृत्यपेक्षया तात्पर्यानुगुणलक्षणाया क्षणाया: प्राबल्ये दृष्टान्तकथनम् यं देवदत्तः' इत्यत्र लक्षणाभावता एकस्मिन् क्रियाद्वयसम्बन्धस्य आविरुद्धता एकस्मिन् देशाद्वयसम्बन्धस्य अविरुद्धता द्वयोः पद्यो: लक्षणासमाश्रयणे दोषता वृत्यपेक्षया लक्षणाबलीयस्त्वस्य श्रुत्या निरसनीयत विशेषणान्वयापेक्षायाः कारणता विशेषणपरित्यागरूप-अनुपपत्त्यभावकथनम् उपक्रमविरोध्युपसंहारवाक्यतात्पर्यनिश्चयाघटमानता .. .. ५० }

५४

५५ ५६ ५७