पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिषयः ) सामानाधिकरण्येन प्रवृत्तिभेदस्य सिद्धत्वम पूर्वपक्षे सामानाधिकरण्यत्ठक्षणहानि: सर्वयोः पदार्थशाट्दयो: ब्रह्मपर्यन्तत्वे प्रतीतिव्युत्पत्योः अयुक्ततानिरासः पदार्थसत्तायामपि सामग्रीवैकल्यात् ग्रहणाभावः पदानां ब्रह्मपर्यन्तत्वबोधनाशक्यताशाङ्क सर्वशाब्दानाम् अचिञ्जीवविशिष्टपरमात्मवाचकत्वे (पत्रसंख्या) तत्तत्पदार्थशब्दयो: ब्रह्मपर्यन्तत्वग्रह्णव्युत्पत्यो ब्रह्मस्वरूपापेक्षता लौकिकतत्तद्वस्तुमात्रपरत्वेन व्युत्पन्नशाब्दानां परमात्मपरता. .. वैदिकशब्दानां परमात्मपरता वैदिकशब्दानां परमात्मपरत्वे स्मृतिप्रमाणम् बैदिकशब्दानां परमात्मपरत्वे श्रुतिप्रमाणम् जगत: सत्यत्वोपपादनान् महावाक्यस्वरसता तत्सत्यमिति वाक्यस्य जगत्सत्यत्वपरना मृत्पिण्डादिदृष्टान्तत्रयस्यापि परिणाभपक्षानुगुणता दाष्ठन्तिकवाक्यानां परिणामपक्षानुगुणता सूत्रस्य परिणामपक्षानुगुणता उपबृहणवचनानां परिणामपक्षानुगुणता ब्रह्मणः निर्दोषत्वादिश्रुतिबाधात् सद्वारकता उपवृंहणवचनात् ब्रह्मणः सद्वारकता सद्वारकोपादानत्वस्य ब्रह्मणेि मुख्यता सद्वारकोपादानत्वस्य मुख्यतायां मीमांसकामिनत्व सद्विद्यायां षड़िधतात्पर्यलिङ्गस्य विशिष्टाद्वैतविषयानुगणता .. सदुपक्रमवाक्यस्य सविशेषविषयत्वम् तत्त्वमिति उपसंहारवाक्यस्य विशिष्टाद्वैतविषयता .. तत्त्वमिति पुनः पुनरावृत्तत्वात् अभ्यासः चिदचिदात्मकप्रपन्नवस्य ब्रह्मविशेषणत्वे प्रमाणान्तरा गोचरत्वात् अपूर्व सद्विद्यार्थज्ञानघल: मोक्षोपदेशात् फलडा ४० ४१ ४२ ४३ ४४ ४५ ४६ ४७ ४८ ४९