पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः) (पत्रसंख्या) गुणतोऽपि आनन्त्यप्रतिपादनम् उपादानत्वप्रयुक्तविकारादिविषयप्रदर्शन निमित्तत्वप्रयुक्तचोदनापरिहारः कार्यकारणयोः अनन्यत्वे दृष्टान्तप्रदर्शनम् उत्तरखण्डस्य दृष्टान्तवाक्योपपादनम् कारणकार्यज्ञानयोः ऐक्योपपादनम् पृर्वखण्डस्य ब्रह्मोपादानत्वपरता • • • २७.२८ अद्वितीयपदस्य निमित्तान्तराङ्काव्यावर्तकता उपादानस्यैव निमित्तत्वे उपक्रमसाङ्गल्यम सदेचेति वाक्यस्यापि उपादाननिमेितत्वपरता व्यष्टिसृष्टिवाक्यात् नामरूपव्याकरणयो: ब्रह्मपर्यन्तता

  • अनेने ' त्यादिश्रुतेः सद्वारकता ३१
  • अनेने ' त्यादिश्रुतेः संक्षेपयो जना ३३

ब्रह्मात्मकजीवानुप्रविष्टस्यैव देवादिनामभक्तःम् शारीरशारीरिभावान् ब्रह्मात्मकता ३४ सर्वेषां ब्रह्मात्मकत्वे परमात्मनि सद्वारकत्वान्बयोपपत्तिः ... त्रिवृत्करणापेक्षया नामरूपव्याकृतेः पूर्वभाविता ३५ सन्मूलेति वाक्यात् सत: उपादानतादिधर्मप्रतिपादनम् ऐतदात्म्यमिति वाक्येन उद्देश्योपादेयविभागाचोद्यपरिहारः... ३७ वंशाब्दस्य जीवमात्रपरत्वे तच्छब्दस्य स्वरूपंक्यताचोदना ऐतदात्म्यमितेि सर्चस्य ब्रह्मात्मकत्वात् स्वमित्यस्यापि नङ्कात्मकता आत्मशाब्दस्य स्वरूपे क्यपरत्वव्युदासः ब्रह्मात्मताजगच्छरीरत्वयोः श्रुति वाक्यम् ब्रह्मात्मताजगच्छरीरत्वयो: कण्ठोक्तयन्वितश्रुतेिवाक्यम् .. ३८ एतत्प्रकरणे जीवस्य ब्रह्मात्मकत्वोपपादनम् सामानाधिकरण्येन उपसंहारस्य प्रयोजनम त-त्वंशाब्दयोः परमात्मपर्यन्तत्वे हेतूपपादनम ४० सिद्धान्तिपक्षे सामानाधिकरण्यासार्थक्यम्