पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(विषयः ) (पत्रसंख्या) स्मद्विद्यायाः निर्विशेषस्थापनपरता १८ प्रतिज्ञावाक्ये कारणसत्यत्वस्य अथैता दाष्ठन्तिकवाक्ये काणसत्यत्वकण्ठोक्तिः दाष्ठन्तिकवाक्येऽपि निशेिषपरता शोधकवाक्यानामपि निर्विशेषपरत्वम् १८,१९ शोधकान्तरवाक्यानामपि निर्विशेषपरत्वे सामानाधि करण्यलक्षण-अहानिः निर्विशेषपरत्वे पदपर्यायताशङ्कांनरासः सद्विद्यायाः जगन्मिथ्यात्वपरतादूषणम् जगद्रह्मणो: अनन्यत्वात् सर्वस्य सत्यता ज्ञानैकत्वे सर्वशाब्दस्य अभाववावित्वाभावात् ऐक्यहानि: ... ज्ञानद्वित्वे अन्यतरस्य सत्यमिथ्याथैतावेिकल्पना ब्रह्मणः सत्यत्वे ब्रह्मात्मकसर्वज्ञानसिद्धिः उपक्रमवाक्यस्य महावाक्यापेक्षया दौर्बल्यनिरासः .. २१ “ स्तब्धोऽसी' त्यादिशब्दार्थविचारः आदेशशब्दस्य प्रशासनार्थपरता आदेशाच्दस्य उपदेशार्थपरता आदेशशाब्दस्य उपदेशाथैपरत्वे प्रकृत्यर्थास्वरसता आदेशाशब्दस्य प्रशासनार्थपरत्वे प्रत्ययार्थास्वारस्यम प्रशासनार्थपरत्वे शब्दार्थयोः स्वारस्यम प्रशासितृत्वे स्मृतेिप्रमाणप्रदर्शनम् अध्याहारयोजलायाः हेतुत्रयोपपादनम् जगत्कारणत्वाभिप्रायस्य प्रयोजनम् कारणात् कार्यस्य द्रव्यान्तरत्वात् कारणत्वासंभवशाङ्कापरिहारः शुश्रूषाद्यभावेऽपि पुत्रस्य ब्रह्मोपदेशहेतुता ' कथन्नु भगच' इत्यस्य चोद्यरूपता

} २२,२३ २४ २५