पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( वेिषयः ) उपासनाविषयवाक्योपपादनम् जीवस्वरूपनिरूपणम आत्मनो ज्ञानानन्दस्वरूपता जीवात्मनोऽभेदशाङ्कापरिहारः भेदाभेदश्रुत्यो: अविरुद्धत्वोपपादनम. शाङ्करमतोपन्यासविवरणम् ब्रह्मण: निविशेषज्ञानमात्रत्वम् ब्रह्मणः नित्यमुक्तता प्रझण: अविद्यातिरोहितत्वम् नङ्घातिरिक्तकृत्स्नजगतः मिथ्यात्वम् बद्धमुक्तव्यवस्थाभावात् मुक्तानां मिथ्यात्वम एकशरीरस्य जीववत्वात् अन्येषां निजविता एकशरीरस्य जीववत्वात् शरीरजीवयोः जीवज्ञानवत्व निश्चयाशाक्यता एकशरीरवत्वात् आचार्यादीनां मिथ्यात्वम् ममातृप्रमेयप्रमाणज्ञानानां मेिश्यात्वम् भास्करमतोपन्यासविवरणम् कल्याणगुणाकरस्य ब्रह्मणः देवाद्युपाधेिना बन्ध त्रह्मणः अचिद्रूपपरिणामारपदता यादवप्रकाशमतोपन्यासविवरणम् ब्रह्मा - जीव - अवेितां भेदस्य स्वाभाविकत्वम् जीवाचेिद्वताशुभास्पदत्वम् परपक्षप्रतिक्षेपसंक्षेप: शाङ्करपक्षप्रतेिक्षेपः प्राणः नेिर्विशेषपरत्वे तच्छब्दावगतगुणगणबाध (पसंख्या)

.. १५,१६ .. .

१७०