पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{विषयः) ब्रह्मातिरिक्तमिथ्यात्वाभ्युपगमे दृष्टान्नंस्य रज्जुसपदेिवस् साध्य वेिकलता सदेचेतेि वाक्यस्य सन्मात्रातेिरेकि-सजातीयसर्वविशेष निषेधकताशङ्का भयावस्थवस्तुनः एकविज्ञानेन अन्यज्ञात्ताद्रष्टान्तेन ब्रह्मकारणत्त्रसिद्धिः सदेवेति विशेषोपस्थापकपदोपादानम् एकमेिति पदेन सदुपादानतः उपादानतानन्तरं निमित्तान्तरनिषे घासम्भवात् अस्य जगदुपक्रमकब्रह्मप्रतिपाद्कश्रुतीनाम् उपादानपूर्वक निमित्तता ब्रह्मोपक्रमकजगत्प्रतिपादकश्रुतीनां निमित्तपूर्वकोपादानता कारणत्वोपपादनेन विलक्षणत्वात् दोषा भात्रता सदेचेत्यादिवाक्यस्य विशेषप्रतिपादकता

  • अग्रे, असीत्” इतिपदाभ्यां कालक्रिययो: उपादान

निमित्तसद्भावता सद्विद्यायाः कार्यकारणभावस्य परमार्थताज्ञापकत्वम् .. असदेवेति वाक्यस्य माध्यमिकपक्षप्रतेिक्षेपपर-शङ्कर (पत्रसंख्या) असदेवेति वाक्यस्य क्षणिकवादनिरास्टपर-भास्करपक्षानुप असदेवेतेि वाक्यस्य वैशेषेिकमतनिरासपरता

  • कधम्' इत्यादिवाक्यस्य क्षणिकवादनिरासपरताशन ...
  • वाचरम्भण ? मित्यादिवाक्येन सतोऽवस्थान्तरयोग

षाचारम्भणमात्रेोपजीव्यक – “कुतस्तु '-इत्यादिवाक्वेन असत्कावादनिरसनीयता उत्तरवाक्यसङ्गतिपूर्वकं निराश्रयावस्थास्थीकारे बाधकदर्शनम् ६९ ७१ , ७३,७४